________________
पीठिका | भा. ४४२ ]
अहाकम्पादि गहितो तहा वि अब्भासगमणे वरं सो चिय न य अहाकम्पियं, अभिक्खजीवोपघातित्वात् ॥ "एसणमादी भिण्णे" त्ति जा एस गाहा वक्खाणिता एस भाष्यकारसत्का इयं तु भद्रबाहुस्वामिकृता गतार्था एव द्रष्टव्या [भा. ४४३ ]
समादी रुद्दादि, विसोधी मूल इंदियविघाए । परकडदिवसे लहुओ, तव्विवरीए सयंकरण ||
चू. अहवा - पुव्वभणियं तु जं भण्णति तत्थ कारगगाहा । पुव्व भणिओ वि अत्थो विसेसोवलंभणिभित्तं भणति “एसणमादी रुद्दाइ त्ति" गतार्थे । विसोहि त्ति विसोहिकोडी य जहा घेप्पंति तहाभिहितमेव । मूले त्ति पलंबभंगा सूतिता जम्हा ते मूलगुणोवघाती। इंदियविधाते ति "इंदिए" त्ति बेइंदियादी, “विघाए" त्ति विनासो मारणमित्यर्थः । बेइंदियादीणं विघाते मंसं भवति । अहवा - 'इंदियविभागे' त्ति पाढंतरं, बेइंदियमंसं - जाव-पंचेंदियमंसं - एस विभागो । एतेसिं पलंबपोग्गलाणं कतरं श्रेयतरं ? उत्तरं पूर्ववत् । परकडदिवसे पच्छद्धं, "परा" गृहस्था, तेहिं रुद्दादिघरेसु “कडं’" स्वाभिप्रायेण स्थापितं तं दिवसतो गेण्हमाणस्स मासलहुओ भवति । तव्विवरीयं नाम जदा परेहिं न कतं तदा सतं करणं, “सयंकरणं" नाम कारावणमित्यर्थः । एवं जत्थ अनुमतिकारणावणकरणाणि जुञ्जंति तत्थ तत्थ योजयितव्याणीत्यर्थः ॥ इदानिं सुद्धासुद्धगहणे पलंबाहारविही भण्णति[ भा. ४४४ ]
—
१३७
अविसुद्ध पलबं वा वीसुं गेण्हितरे लद्धे तं निसिरे ।
अन्नेहिं वा वि लद्धे अणुवट्ठाविताण वा दिति ॥
चू. अविसुद्ध पलंबा विसुद्धालंबा य दो वि जत्थ लब्धंति तत्थ “अविसुद्धा" वीसुं घेतव्वा "इतरे" नाम विसुद्धपलंबा तेसु पज्जतेसु लद्धेसु तं निसिरेंति अविसुद्धपलंबा परित्यजंत्यर्थः । अन्नेहिं पच्छद्धं, अन्नएहिं साहुसंघाडएहिं उग्गमादिसुद्धा पञ्जत्ता न लद्धा अन्नेहिंय साहुसंघाडएहि सुद्धा अप्पणो पज्जत्तिया लद्धा ततो जे उग्गमादिअसुद्धा लद्धा ते अणवट्ठावियसाहूण दिजंति, इतरे सुद्धाणि भुंजंति ।।
इदानिं अविसुद्धग्गहणे जयणं पडुच लक्खणं भण्णति - पच्छित्ताणुपुव्विं वा पडुच भण्णति, मूलुत्तरगुणाणं वा के पुव्यं पडिसेवियब्वा ? अस्य ज्ञापनार्थमिदमुच्यतेबायालीसं दोसे हिययपडे सुतकरेण विरएत्ता ।
[भा. ४४५]
Jain Education International
पणगादी गुरु अंते पुव्वप्पतरे भयसु दोसे ||
चू. सोलस उग्गम दोसा, सोलस उप्पायणा दोसा, दस एसणा दोसा, एते सच्चे समुदिता बायालीसं भवंति । एते सुयकरणे "सुयं" श्रुतज्ञानं, “करो" हस्तः, तेन सुतमतेण करेण, हिययपडे वियरइत्ता हृदय एव पटः "हृदयपटः " विरएत्ता पत्थारेत्ता, किं कायव्वं ? भण्णतिजत्थ अप्पतरं पायच्छित्तं सो पुव्वं दोसो भतियव्वो सेवितव्येत्यर्थः । तं च पच्छित्तं पिंडपत्थारे भणितं “पणगादी चउगुरुगभंते" त्यर्थः । जति पुण एताए जयणाए जयंतो दिवसतो भत्तपाण न लभति तहे राओ विजयणाए घेतव्वं । अजयणाए गेण्हंतस्स इमं पच्छित्तं भवति लिंगेण कालियाए, मीसाणं कालियाए गुरु लिंगे । सुद्धा दियाऽलिंगे, अलाभए दोसु वी तरणं ॥
[भा. ४४६ ]
For Private & Personal Use Only
-
www.jainelibrary.org