________________
पीटिका- [भा. १०
चू. को कः । आतुरो रोगी । कलनं कालः, कलासमूहो वा कालः, तेण वा कारणभूतेन दव्यादिचउक्कयं कलिज्जतीति कालः-ज्ञायत इत्यर्थः । “को' कारसद्दाभिहाणेण य न कोइ कालाका- लोभिवारिजइ, यथान्यत्राप्यभिहितं-“को राजा यो न रक्षति" । मलो जस्स विनति तंमइलं अंबरं वत्थं । तस्स य मइलंबरस्स घोवणं प्रति कालाकालो न विद्यते । भणिया दिट्ठता । इयाणिं दिटुंतितो अत्थो भन्नति एवं जति जइत्ति अन्मुवगमे । सव्वकम्मावगमो मोक्खो भन्नति । तस्स य हेउ कारणं-निमित्तमिति पज्जाया। ज्ञाये अनेन इति ज्ञानं । यद्येवमभ्युपगम्यते ज्ञानं कारणं भवति मोक्षस्यातो कालो तस्स अकालो वा कः कालः । तस्सेति तस्स नाणस्स अकालो वा मा भवतत्ति वकसेसं।
आयरियो भणति-सुणेहि चोदग! समयपसिद्धेहिं, लोगपसिद्देहिं य कारणेहिं पच्चाइजसि। [भा. ११] आहारविहारादिसु, मोक्खधिगारेसु काल अकाले।
जह दिट्टो तह सुत्ते, विजाणं साहणे चेव ।। चू. आहारिज्झतीति आहारो । सो य मोक्खकारणं भवति । जहा तस्स कालो अकालो य दिट्ठो, भणियं च-"अकाले चरसि भिक्खू"-सिलोगो] विहरणं विहारो । सो य उडूबद्धे, न वासासु । अहवा दिवा, न रातो । अहवा दिवसतो विततियाए, नसेसासु । सो व विहारो मोक्खकारणं भवति। मोक्खहिगारेसुत्तिमोक्खकारणेसुअहवा मोक्खत्थं आहार-विहाराइसुअहिगारो कीरति । जहा जेण पगारेण दिट्ठो--उवलद्धो, को सो कालो अकालो य, तहा तेण पगारेण; सुत्तेतिसुयनाणे, तंमिवि कालाकालो भवतीति वक्कसेसं। किं च विजाणं साहणे चेव कालाकालो दिट्ठो । जहा काइ विजा कण्हचाउद्दसि-अट्ठमीसु साहिज्जति। अकाले पुण साहिज्जमाणी उवघायं जणयति।तहा नाणंपिकाले अहिज्जमाणं निजराहेऊभवति, अकाले पुण उवधायकर कम्मबंधाय भवति । तम्हा काले पढियव्वं, अकाले पढंतं पडिणीया देवता छलेज्ज जहा[भा. १२] तकंकुडेणाहरणं, दोहि य धमएहिं होति नायव्यं ।
अतिसिरिमिच्छंतीए, घेरीए विनासितो अप्पा ।। घू. तकं उदसी, कुडो घडो, आहारणं दिह्रतो । महुराय नयरीए एगो साहु पाओसिअं कालंघेत्तुंअइकंताए पोरिसी कालियसुयमणुवओगेण पढति । तं सम्मदिट्टी देवया पासति।ताए चिंतिअं “मा एयंसाहुमं पंता देवया छलेहिइ" तओणं पडिबोहेमि। ताए य आहीरि-रूवं काउं तक्ककुडं घेत्तुं तस्स पुरओ "तकं विक्कायइ" ति घोसंती गतागताणि करेति । तेण साहुणा चिरस्स सज्झायबाधा यं करेतित्ति भणिया- “को इमो तकविक्कयकालो" ? तया लवियं- "तुब्भं पुण को इमो कालियस्स सज्झायकालो?" भणियं च॥६॥ सूतीपदप्पमाणाणि, परच्छिदाणि पाससि ।
अप्पणो बिल्लमेत्ताणि, पिच्छंतो वि न पाससि ॥ साहु उवाच-“नायं, मिच्छामिदुक्कडं ति" आउट्टो, देवया भणति “मा अकाले पढमाणो पंतदेवयाए छलिजिहिसि ।" अहवा- इदं उदाहरणं दोहि य धमएहिं । ॥७॥ धमे धमे नातिधमे, अतिधंतं न सोभति।
जं अज्जियं धमतेण, तं हारियं अतिधमंतेण ॥ एगो सामाइओ छेत्ते सुवंतो सुअराइ सावयतासणत्थं सिगं धमति । अन्नया तेणो गोसेणा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org