________________
१३५
पीठिका - भा. ४३७] एत्थ कतरेण गेण्हउ ? अतो भण्णति[भा. ४३७] लिंगेण पिसितगहणे, नाते कम्मं वरं न पिसितं तु ।
वरमन्नाते पिसितं, न त कम्मंजीवघातो त्ति ।। चू. नाए त्ति जत्थ नजंति जहा - "एते समणा मंसं न खायंति" तत्थ सलिंगेण पिसिते प्पमाणे उड्डाहो भवति, अतो वरं अहोकम्मं न पिसियं तु । “वरमण्णाए" पच्छद्धं, जत्थ पुण नजंति जहा – “एते मंसं न खायंति वा" तत्थ वरतरं पिसियं परिणिट्ठियं, न अहाकम्मं सज्जो जीवोपध तत्वात् । एवं पिसियग्गहणे दिढे पुव्वं बेइंदियपिसितं घेतब्वं, तस्सासति देइंदियाण, एवंअसतीते-जाव-पंचेदियाण पिसितं ताव नेयव्वं । उक्कमेण पुण गेण्हतस्स चउलहुआ पच्छित्तं भवति, ते य तवकालविसेसिया ।। "इंदिय सलिंग नाते भयणा | पडमबितिताणं" ति अस्य व्याख्या -बेइंदियायि पिसितेचउलहुअं, परित्तवणस्सइकाइयस्सपढम-बितितेसुभगेसु चउलहुयं चेव । एत्थ कतमेण गेण्हउ ? अतो भण्णति - [भा. ४३८] एवं चिय पिसितेणं, पलंबभंगाण पढमबितियाणं ।
निसिभत्तेण वि एवं, नातानात भवे भयणा॥ चू. एवं चेव अवशिष्टावधारणं कजति ।जहा पिसियकम्माण गहणं दिलै तहेव पिसियस्स पलंबभंगाण य पढमं-बितियाणं दट्टव्वं । च सद्दो अवधारणाविसेसप्पदरिसणे । को विसेसो ? भण्णति, पलंबभंगेसु पुव्वं बितियभंगे गेण्हति पच्छा पढमभंगे, जाहे परित्तेण न लब्मति ताहे अनंतेण, एवं चेवग्गहणं करेति।
"इंदियसलिंगणाए भयणा -- भोयणे" त्ति अस्य व्याख्या - बेइंदियाइपिसियग्गहणे चउलहुयं अद्धाणकप्पभोयणे चउगुरुयं, एत्थ कतरेण घेत्तव्यं ? अतो भण्णति - निसिभत्तेण वि एवं पच्छद्धं । जहा पिसियकम्माण गहणं दिटुं एवं पिसिय-निसिभत्ताण वि दट्ठव्वमिति । नाताणाते भवे भयणा, गतार्थं एवायं पादस्तथाप्युच्यते - जत्थ साहू नजंति जहा "मंसं न खायंति" तत्थ वरं अद्धाणकप्पो, न पिसियं, जत्थ पुणो न नज्जति तत्थ वरं पिसितं, न निसिभत्तं मूलगुणोपघातत्वात् गुरुतरप्रायश्चित्तत्वातच! "भयणा' सेवणा एवं कुर्यादित्यर्थः । “इंदिय''त्ति अर्थ-पदं व्याख्यातं ।।
इदानं "भयणा कम्मेण पढमबितियाणं" अस्य व्याख्या - कम्मस्स य पलंबभंगाण य पढम-बितियाण भयणा कजति । अतो भण्णति - [भा. ४३९] एमेव य कम्मेण वि, भयणा भंगाण पढमबितियाणं ।
एमेवादेसदुगं, भंगाणं रात्तिभेत्तेणं ।। चू. जहा पिसियकम्माइयाण नाताणातादेसद्गेण भयणा कया एवं कम्मपलंबभंगाण य आदेसदुएण भयणा कायव्वा । के पण ते दो आदेसा ? भण्णति – मूलुत्तरगुणाणुपुब्वि पच्छित्ताणुपुब्धि य । उत्तरगुणोवघायमंगीकाऊण वरं अहाकम्मियं, न बितियपढमभंगेसु परित्ताणंतापलंबा, मूलगुणोपघातत्वात्।अह पच्छित्ताणुपुब्विमंगीकरेऊणतो वरतरंपरित्तवणस्पति बितिय-पढमभंगा चउलहुगापत्तित्वात्, न य कम्मं चउगुरुगापत्तित्वात् । अह परित्तवनस्सतिलाभाभावे साधारणग्गहणे प्राप्ते किं कम्मं गेण्हउ ? किं साधारणवणस्सतिं बितिय
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org