________________
पीठिका | भा. ४३१|
पि न लब्भति तदा निसिभत्तंपिभुंजति अद्धाणपकप्पो ति वृत्तं भवति ।। "पणगादि असंथरणे" त्ति अस्य व्याख्या[ भा. ४३२]
एसणमादी भिण्णो संजोगो रुद्द परकडे दिवसं । जतणा मासियाणा आदेसे चतुलहू ठाणा ॥
चू. "एसणे "त्ति एसणा गहिता, "आदि" सद्दातो उप्पायणउग्गमा घेप्पति । भिण्णो ति मिण्णमासो गहितो। 'संजोग' त्ति पणगं दस जाव भिण्णमासो, एतेसि संजोगा गहिता । 'रुद्दो' त्ति रुद्दघरं महादेवायतनमित्यर्थः । परकडे त्ति 'परा' गिहत्था, “कडं" निट्ठियं, तेसिं गिहत्थाण कडं परकडं परस्योपसाधितमित्यर्थः । 'दिवस'त्ति रुद्दातिधरेसु दिवसणिवेदितं गृहीतव्यमित्यर्थः । तदुपरि जयणा मासियट्ठाणेसु सव्वेसु कायव्वा । जाहे मासट्टाणं अतीतो भविष्यति तदा चउलहुड्डाणं पत्तस्स आदेशांतरेण ग्रहणं भविष्यतीत्यर्थः । एस संखेवेण भणितो गाहत्थो ।
इदानं एतीए गाहाए वित्थरेणत्थो भण्णति - "एसणे "त्ति अस्य व्याख्या[भा. ४३३] ससद्धि-सुहुम- ससरक्ख-बीय- घट्टादि पणग संजोगा । जातं भिण्णमतीतो, रुद्दादिणिकेयणे गेहे ॥
चू. एसणाए आदि सद्दाओ उग्गमो उप्पायणा घेप्पंति । एतेसु जत्थ जत्थ पणगं तेणं पुवं गेहति । ससिद्धिं ति हत्थो उदगेण ससिणिद्धो । सुहुम त्ति सुहुमपाहुडीया । ससरक्खत्ति सच्चित्तपुढचिरएण दव्वं हत्थो मत्तो वा उग्गुंडितेत्यर्थः । बीजं सालिमादी तस्संघट्टणेण पाहुडीया लद्धा, ‘‘आदि’” सद्दातो परित्तकाए मीसे परंपरणिक्खित्ते इतरट्ठविया य घेप्पंति पणगं ति एतेसु सव्वेसु जहुद्दिट्टेसु पणगं भवतीत्यर्थः । संजोग त्ति जाहे पणगेण पज्जत्तं लब्भति ताहे जावतितं पणगेण लब्भति ताहे सव्वं दसरातिंदियदोसेण दुढं गेण्हंति । तं पि जया पज्जत्तं न लब्भति तया पन्नरसराईदियदोसेण दुट्ठ अज्झवपूरगं गेण्हंति । जया दसराइंदियदोसेण दुद्धं सव्वहा न लब्भति तया सव्वं चेव पन्नरसराईदियदोसेण दुई अज्झवपूरगं गेहंति । जया दसराईदियदोसेण दुट्ठ सव्वहा न लब्भति तया सव्वं चेव पन्नरसराइंदियदोसेण दुडं गेण्हंति । जता तं पिपजत्तं न लब्भति तदा वीसरातिदियदोसेण दुई अज्झवपूरयं गेण्हति । एवं हेडिल्लपदं मुंचमाणे उवरिमपदेण अज्झवपूरयंतेण ताव नेयव्वं जाव सव्वहा भिण्णमासपत्तो ।
एवं गाहापुब्वद्धे वक्खाते सीसो पुच्छति "ससणिद्धादिसु पणगसंभवो दिट्ठो दसादिआण भिण्णमासपजवसाणाण न कुओ वि पिंडपत्थारे आवत्ति दिट्ठा, कहं पुण तद्दोसोवलित्ताए भिक्खाए ग्रहणं हवेञ्ज ? । आयरियाह-संयोगात् ससणिद्धेण पणगं भवति । ससणिद्धेण ससरक्खेण य दसरातं भवति, ससणिद्धेण ससरक्खेण बीयसंघट्टेण य पन्नरसरातिंदिया भवंति । ससणिद्धेण ससरक्खेण बीयसंघट्टेण सुहुमपाहुडीयाए य वीसतिरातिंदिया भवंति, ससणिद्धेण ससक्खेण बीयसंघट्टेण सुहुमपाहुडीयाए इतरट्ठविएण य भिण्णमासो भवति । एवं दसादिआण संभवो भवतीत्यर्थः । " रुद्दे" त्ति अस्य व्याख्या रुद्दादि निकेयणे गेण्हइ, रुद्दघरे महादेवायतनेत्यर्थः 'आदि' सद्दातो मातिघरा दिव्वदुग्गादिएसु जाणि उवाचि आणि निवेदिताणि उवंरातिसु पुंजकडाणि उज्झियम्मियाणि तानि पुव्वं मासलहुं दोसेण दुट्टाणि गृण्हातीत्यर्थः ॥
"परकडे दिवस" ति अस्य व्याख्या
Jain Education International
१३३
-
For Private & Personal Use Only
www.jainelibrary.org