________________
पीठिका - [भा. ४२६ |
१३१
दोहिं तिहिं वा ऊणो लब्भति । तेणेवच्छउ मा य अणेसियं भुंजउं । तिभागो त्ति आहारस्स तिभागो, सो य दसकवला दोयकवलस्स तिभागा, तेन तिभागेण ऊणो आहारो लब्भति, ते य एक्कवीसं कवला कवल त्रिभागश्चेत्यर्थः । तेणेवच्छउ मा य अणेसियं गेण्हउ । तिभागे त्ति तिभागो चेव केवलो आहारस्स लब्भति, तेणेवच्छउ मा य अनेसणीयं गेण्हेउ । एस गभो वंजणसहितोऽभिहितः । आचाम्लेऽप्येवमेव, उभयेऽप्येतमेव । जता पुण सो वि तिभागो ऊणो लब्भति न वा किंचि व लब्भति तदा अब्भतट्ठे करेति ।
अन्ने पुनराचार्य्या इदं पूर्वार्द्धमन्यथा व्याख्यानयंति – “ओमे" त्ति किंचोमोदरिया प्रमाणपत्तोमोयरिया य गहिता, एग-दु-ति-कवलेहि ऊण भोती किंचोमोदरियाभोती भण्णति, चउवीसं कवलाहारी पमाणपत्तोमोयरिया भोती भण्णति । "तिभागे "त्ति चउवीसाए अतिभागो अडकवला, तेण - ऊणिया चउवीसा सेसा सोलसकवला, ते परंलद्धा, तेणेवच्छउ, माय अनेसणीयं भुंजउ । “अद्धे” त्ति चउवीसाए अद्धं दुबालस, तेणेवच्छउ, माय अनेसणीये भुंजउ । “तिभागे” त्तिचउवीसाए तिभांगो अडकवला, तेलद्धा, तेणेवच्छउ, माय अणेसणीयं भुंजउ । एस वंजणसहिते कमो, "आयंबिले' वि एसेव, मीसे वेसेव । सव्वहा अलब्भमाणे "चउत्थं" करेउ, माय अनेसणीयं भुंजउ | चउत्थपारणदिवसे उग्गमादिदोससुद्धस्स बत्तीसं कवला भुंजउ । बत्तीसाए अलब्भमाणेसु एगूणे भुंजउ जाव एगं लंबणं भुंजिऊण अच्छउ मा य अणेसणीयं भुंजउ । तंमि पारणदिवसे सव्वा अलब्भमाणे छट्ट करेउ, माय अनेसणीय भुंजउ । एगुत्तरिय त्ति एवं छट्टप रणए वि बत्तीसातो जाव सव्वहा अलब्भाणे अट्ठमं करेउ । एवं एगूत्तरेणं ताव नेयं जाव छम्मासा अच्छउ उदवासी, माय अनेसणीयं भुंजउ । एसा संयरमाणस्स विही । असंथरे पुण जेण संथरति पुण जेण संथरति सच्चित्ताचित्तेण सुद्धासुद्धेण वा भुंजतीत्यर्थः ॥ एसेवगाहत्यो पुणो गाथाद्वयेन व्याख्यायतेत्यर्थः[भा. ४२७]
बत्तीसादि जा लंबणो तु खमणं व न वि य से हाणी । आवासएसु अच्छउ, जा छम्मासा न य अनेसिं ॥
चू. बत्तीसंलंबणा आहारो कुक्षिपूरगो भणिओ । जति न लब्भति पडिपुण्णमाहारो तो एगूणे भुंजउ, एवं एगहाणीए - जाव - एगलंबणं भुंजउ, माय अणेसियं भुंजउ । तंमि वि अलब्भमाणे खमणं करेउ। वा विकप्पदर्शने, कः पुनः विकल्प ? उच्यते, खमणं सिय करेति सिय नो करेति त्ति विकप्पो । जइ से आवस्सगजोगेसु परिहाणी तो न करेति खमणं, अहावस्सयपरिहाणि नत्थि तो अच्छउ जाव छम्मासा न य अनेसणियं भुंजउ ।।
[ भा. ४२८ ]
एस गमो वंजणमीसएण आयंबिलेण एसेव । एसेव य उभएण वि, देसीपुरिसे समासज्ज ।।
घू. एसो त्ति जो बत्तीसं लंबणादिगो भणितो, गमो प्रकारो, एस वंजणमीसएण भणिओ, वंजणं उल्लणं दधिगादि, तेन उल्लियस्स, एवं स प्रकारोभिहितेत्यर्थः । आयंबिलेण एसेव गमो असेसो दट्ठव्वो । एसेव य उभएण वि गमो दट्ठव्वो । उभयं नाम अद्ध-तिभागाति वंजणजुत्तस्स लब्मति से आयंबिलं, एवं उभएण वि कुक्षिपूरगो आहारो भवतीत्यर्थः । देसीपुरिसे समासज्जति-जति सैघवाति देसपुरिसो आयंबिलेण न तरति तस्स वंजणीमीसं दिज्जति, जो पुण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
--