________________
पीटिका [ भा. ४१८]
आचितये त्ति दारं भणति दियरातोय पच्छद्धं । दिया राओ भत्तपाननिमित्तं अडमाणस्स सूत्रार्थयोः परिहाणी, अमुणणत्वात् । गया रातीभोयणस्स दप्पिया पडिसेवणा ।। इदानं कप्पिया भण्णति -
[भा. ४१९]
अनभोगे गेलणे, अद्धाणे दुल्लभुत्तिमट्ठोमे । गच्छानुकंपयाए, सुत्तत्थविसारदायरिए ।
चू. अनाभोगेण वा रातोभुत्तं भुंजेज्जा । गेलण्णकारणेण वा । अद्वाणपडिवण्णा वा । दुल्लभदव्वट्टता वा । उत्तिमट्ठपडिवण्णो रातीभत्तं भुंजेज्जा । ओमकाले वा गच्छनुकंपयाए बा राती भत्ताणुण्णा । सुत्तत्थ विसारतो वा रातीभत्ताणुण्णा । एस संखेवत्थो ।
इदान एक्क्कस्स दारस्स विस्तरेण व्याख्या क्रियते । तत्थ पढमं अनाभोगे त्ति दारं[ भा. ४२०] लेवाडमणाभोगा, न धोत परिवासिमासए व कयं । धरति त्ति व उदितो त्ति व गहणादियणं व उभयंवा ॥
खू. पत्तगबंधादीसु लेवाडयं अनाभोगा न घोतं हवेज्जा । एवं से रातीभोयण स्सतीचारो होज्ज | अहवा - पढमभंगेण हरीतक्यादि परिवासितं अनाभोगा आसए कतं होज्ज, असत्यनेनेति उदितो त्ति व आदित्य, एस ततियभंगो गहितो । गहणादिअनं व त्ति धरति त्ति व गहणं करेति, दुतियभंगो, उदिउत्ति य आदियणं करेति, ततियभंगो। उभयं वा “उभयं" नाम ग्गहणं आदियणं चकरेति रातो अनाभोगात् । एवं चउसु वि भंगेसु अणाभोगओ रात्रीभोजनं भवेत्यर्थः । अनाभोगे त्ति दारं गतं ।। गेलण्णे त्ति दारं अस्य व्याख्या
[भा. ४२१]
आगाढमनागाढे, गेलण्णादिसु चतुक्कभंगो उ । दुविहंमि वि गेलणे, गहणविसोधी इमा तेसु ।।
चू. गेलणं दुविहं- आगाढं अनागाढं च, "आदि" सद्दातो अगिलाणो वि पढमबितिय - परिसहेहि अभिभूतो, एवमादि कजेसु चतुक्कभंगो “चउभंगो" नाम दिया गहियं दिया भुत्तं ङ्क । तु सद्दो अवधारणे । दुविहं मि वि आगाढानागाढगेलण्णे । गहणविसोधी इमा तेसु त्ति जहा आगाढे वा गहणविसोही वक्ष्यामीत्यर्थः । तत्थ पढमभंगं ताव भणामिवोच्छिन्नमडंबे, दुल्लहे व जयणा तु पढमभंगेणं । सूलाहि अग्गितण्हादिएसु बितिओ भवे भंगो ।।
[ भा. ४२२]
१२९
चू. वोच्छिन्नमडंबं नाम जत्थ दुजोयणब्धंतरे गामघोसादी नत्थि, तत्थ तुरिते कजे न लब्भति, अतो तत्थ छिण्णमडंबे ओसहगणो परिवासिज्जति । एव एवमादिसु कज्जेसु जयणा पढमभंगेण कज्जति । इयाणिं बितियभंगो कहिज्जति
कस्पति उक्कोउसे सूलं तं न नज्जति कं वेलं उदेज्ज, अतो सूलोवमणोसहं लद्धपच्चयं दिया गहियं रातो दिज्जति, एवं अहिणा वि डक्के, अग्गिए वा वाहिंमि उतिण्णे, तिण्हा तिसा ताए वा रातो अनाहियासिया उदिण्णाए, “आदि" सद्दातो अनाहियासियछुहाए वा भत्तं दिजेज्जा, विस - विसूयग-सजक्खता वा घेप्पंति । एवमादिसु बितितो भवे भंगो ।।
इदानिं ततितो भण्णति-
15 9
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org