________________
१२६
निशीध-छेदसूत्रम् -१
चोदगाह – “अगीतोअगीयत्थत्तणातोपासत्थगादिसुममत्तं करेज्जा, गीतोपुण जाणमाणो कहं कुञ्जा' ? । आचार्याह[भा. ४०८] जो पुण तट्ठाणाओ, निवत्तते तस्स कीरति ममत्तं ।
__ संविग्गपक्खिओवा, कजंमि वा जात पडितप्पे ।। चू. जो इति पासत्थो । पुण सद्दो अवधारणे अवधारणे तट्ठाणं पासत्थट्ठाणं, तओ जो पासत्यो नियत्तति, तओ नियत्तमाणस्स कीरइममत्तं, नदोषेत्यर्थः ।अणुञ्जमंतोविसंविग्गपक्खितो जो तस्स वा कीरिज ममत्तं । कज्जं नाणादिगं, तंगेण्हंतस्स जो पडितप्पति पासत्थो तस्स वा ममत्तं कज्जति । कुलगणादिगं वा कजं तं जो साहयिस्सति, पासत्थो तस्स वा ममत्तं कजति । एवं गीयत्थो पासत्थादिसु ममत्तं कुज्जा | सेहे त्ति गतं ।।
इदानि गिलाणमादित्ति दारं । अस्य व्याख्या[भा. ४०९] पासत्थादिममत्तं अतरंतो भेसतट्टता कुजा ।
अतरंताण करिस्सति माणसिविजट्टता वितरो ।। घू. अतरंतो गिलाणो, सो पासत्यादिसु ममत्तं कुजा । किं कारणं? उच्यते, भेसयट्ठता "भेसहं" ओसहं, तं दाहि त्ति मे तेन कुज्जा, अतरंताण वा एस करिस्सति त्ति तेन से ममत्तं कुज्जा । अतरंतपडियरगा वाजे ताण वा असंथरंताण वट्टिस्तति तेन वा ममत्तं कुजा, ममं वा गिलाणीभूयस्स वट्टिस्सति तेन वा कुज्जा । माणसिवजट्टता वा ममत्तं कुजा । “माणसिविजा" नाम मणसा चिंतिऊण जं जावं करेति तं लभति । तमेस दाहिति त्ति ममत्तं कुजा । “आदि" सद्दाओ इतरो वि कुजा, “इतरो' नाम अगिलाणो, सो वि एवं कुजा । गिलाणे त्ति गतं ।।
इदानिं पडिक्कमे त्ति दारं अस्य व्याख्या -- [मा. ४१०] पगतीए संमतो साधुजोणिओ तं सि अम्ह आसण्णो ।
सद्धावणण्णं मे वितरे विजट्ठा तूभयं सेवे ।। चू. कोइ पासत्थोपासत्थत्तणाओपडिक्कमिउकामो, सोएवं सद्धाविज्जति, पगती सभावो, सभावतो तुम मम प्रियेत्यर्थः, पगतीओ वा वणिय-लोह-कुंभकारादओ तेसिंजो सम्मओ तस्स ममत्तंकीरति।साहुजोणीओनाम साधुपाक्षिकः आत्मनिंदकः उद्यतप्रशंसाकारी, सोभण्णति-"तुम सदाकालमेव साहुजोणिओ इदानं उज्जम, अन्नं व सो भण्णति-“तुमं अम्ह सजेतिओ कुलिच्चो" यतेन ते सुटु भणामो “इतरो' पासत्थो, सो एवं अण्णवयणेहिं संबुन्झति, संबुद्धो अब्भुट्टेहि ति पडिक्कमे त्तिगतं।
इदानि विज त्ति अस्य व्याख्या विजट्टाउभयंसेवित्ति, “उभयं" नाम पासस्था-गिहत्या. ते विजमतजोगादि निमित्तं सेवेत्यर्थः । केती पुण एवं पढंति- “विजट्ठा उभयं सेवे" ति वेजो गिहत्थोपासत्थोवाहवेज, तं ओलग्गेजेजा, सुहं एसोगिलाणे उप्पण्ण गिलाणकिरियं करिस्यतीत्यर्थः अहवा “उभवं वेजो विजणियल्लगा य, वेजस्सगिलाणकिरियं तस्स सेवं करेजा, वेजणियल्लाण वा सेवं करेज्जा, तानि तं वेज़ किरियं कारयिष्यतीत्यर्थः । विज त्ति गतं ।।
इदानिं दुढे त्ति दारं । अस्य व्याख्या -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org