________________
१२४
निशीथ-छेदसूत्रम् -१चू. उवासो आदि जेसिं ताणि उवासादीणि, ताणि संथार-उक्स्सय-कुल-गामनगर-देस-रज्जंच पदेसु सेहो अयाणमाणो ममत्तं वा करेजा । अहवा भणेज्जा--मम तत्थ देसे मा कोति अल्लियओ, एस पडिसेहो । सेहे त्ति गयं ।।
इदानि गिलाणे त्ति । “एवमेव" पच्छद्धं एवं अवधारणे, जहा सेहो उवासादिसु ममतं करेजा एवं गिलाणो वि उवासादिसुममत्तं करेज्जा । अहवास गिलाणो एवं भणेजा - नेह ममं तं गाम नगरं देसंरजं,तत्थाहंनीओ पउनिस्सामीत्यर्थः । “आदि" सद्दातो अगिलाणा विसणायगो वग्गपत्तो भणेजा-"नेह ममंतंगामं तत्थहं नोवसग्गिजामि" त्ति । गिलाणे त्ति गतं ।।
इदानि मज्जाय त्ति अस्य व्याख्या[भा. ४०१] सागारिअदिन्नेसु व, उवासादिसु निवारए सेहे।
ठवणाकुलेसु ठविएसु, वारए अलसनिम्मे ।। धू.सागारिओसेज्जातरो, तेनजे उवासा न दिन्ना, तेसुउवासेसु सेहे अमज्जादिल्लेआयरमाणे निवारेज्जा । “आदि" सद्दाओ उवस्सओ घेप्पति । मज्जाये त्ति गतं । इदानं ठवणे त्ति अस्य व्याख्या - "ठवणा" पच्छद्धं । ठवणकुला अतिशयकुला भण्णंति, यष्याचार्यादीनां भक्तमानीयते, तेसुद्वविएसु अलसनिद्धम्मे पविसंते निवारेतेत्यर्थः । ठवणे त्ति गतं ।।
गाम-नगर-देस-रज्जाणं अववातो भण्णति । उड्डाहे त्ति अस्य व्याख्या[भा. ४०२] उड्डाहं व कुसीला, करेंति जहियं ततो निवारेति ।
अत्यंतेसु वि तहियं, पवयणहीला य उच्छेदो।। चू. जहियं ति गाम-नगर-देस-रज्जे कुसीला पासत्था अकिरियपडिसेवणा उड्डाहं . करेजा। ततोत्ति गाम-नगरादियाओ निवारेयव्वाणि, “वारणा" इह गामे अकिरियपडिसेवणा न कायव्वा । अच्छंतेसु वा तेसु पासत्थेसु, तहियं गामे पवयणं संघो, तस्स हीला निंदा भवति, भक्तपाणवसहि सेहादियाण वा वि उच्छेदो तेसुअच्छंतेसु, तम्हा ते ताओ पारंचिए वि करेज्जा। उड्डाहे त्तिगयं॥
चोदगाह – “ननु वारेंतस्स गामादिसु ममत्तं भवति" ? आचार्याह - न भवति, कहं ? उच्यते[भा. ४०३] जो तु अमज्जाइल्ले, निवारए तत्थ किं ममत्तं तु ।
होज सिया ममकारो, जति तं ठाणं सयं सेवे ।। चू.य इत्यनुद्दिष्टस्य ग्रहणं, तुसद्दोनि से, "मज्जाया" सीमा ववत्था, नमज्जायाअमजाया, तीए जो वट्टति सो अमज्जादिल्लो, तंजो ताओ अमज्जाताओ "निवारते तत्थ किं ममत्तंतु" तत्थ किमिति अमञ्जायपवत्तीणिवारणे, “किमि"तिक्षेपे, “ममत्तं' ममीकारो, “तु" सद्दोअममत्तावधआरणे "होज" भवेज, सिया आसंकाए अवधारणे वा ममीकारः, यदीत्यभ्युपगमे, तमिति अमज्जायट्ठाणं संवज्झति, स्वयं इति आत्मना प्रत्यासेवतीत्यर्थः । खेत्ताववातो गतो॥
इदानि कालाववातो भण्णति । अनाभोगे त्ति अस्य व्याख्या[भा. ४०४] अनाभोगा अतिरित्तं, वसेज्ज अतरंतो तप्पडियरा वा।
अद्धाणंमि वि वरिसे, वाघाए दूरमग्गे वा॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org