________________
पीठिका - भा. ३९६]
१२३
[भा. ३९६] दुक्खं कप्पो वोढुं, तेन हिरण्णं कताकतं गेण्हे ।
पडिकुट्ठा वि य तप्पे, एसण काया असंथरणे ।। चू. दीहद्धाणपडिवण्णेहिं दुक्खं अद्धाणकप्पो वुमति, तेन कारणेण, हिरणं द्रविणं, कताकतं घडियरूवं अघडियरूवं वा अद्धाणे घेप्पति । अद्धाणपडिवण्णाण चेव पडिकुट्टसेहा भत्तपानविस्सामणोवकरणवहणादीहिं तप्पिस्संती ति काउं दिक्खेज्ना ! अद्धाणे वा असंथरंता एसणंपि पेल्लेजा-अनेसणीयं गेण्हतीत्यर्थः । अद्धाणे वा असंथरणे कायाण वि उवओगं करेज्जा प्रलंबादेरित्यर्थः । अद्धाणे त्ति गयं ।। इदानि “दुल्लभे"त्ति दारं[मा. ३९७] दुल्लभदव्वं दाहिति, तेन निवारे ममत्तमादि वा ।
पडिकुडेसणघातं, ओराल कओ व काया वा ।। घू. दुक्खं लभति जंतं दल्लभं, तं च सयपाक-सहस्सपागादियं दव्वं तं दाहिति त्ति तेन कारणेण काग-सुणगादी निवारेति ममत्तं वा करेति, “आदि" सद्दाती कप्पट्टगादि रक्खति । पडिकुट्टेवा सेहे पव्वावेति, तेतंदुल्लभंदव्वं लंभिउंसमत्था भवंति। अहवा-कोपि गिही तेरासियपुत्तेण लज्झमाणो भणाति-जइ मम पुत्तं तेरासियं पव्वासेसि तो जं इमं दुल्लभं दव्वं तुमं अन्नेससि एयं थेव पयच्छामि । एवं दुल्लभदव्वट्ठताए पडिकुट्टे पव्वावेज्जा । एसणं पिपेलेज्जा, अह उग्गमउप्पायणेसणादोसेहि जुत्तं दुल्लभं दव् गेण्हतीत्यर्थः । दुल्लभदब्वट्टता वा ओरालहिरण्णे गेण्हेजा, तानि ओरालहिरण्णाणि घेत्तूण दुल्लभदव्वं किणिज्जा । काया व त्ति दुल्लभदव्वट्ठया वा सच्चित्त काया गेण्हेजा, कहं? पवालादिणा सचित्तपुढविक्काएण तंदुल्लभदव्यं किणिज्जा ।दुल्लभदव्वं तिगतं ॥ इदानि अत्थजाए त्ति दारं भण्णति[भा. ३९८] एमेव अट्ठजातं, दाहिंतो वारणा ममत्तं वा ।
पडिकुट्टव्व तदट्ठा, काया पुण जातरूवादी ।। चू. एवावहारणे, जहा दुल्लभदव्वे एवं अट्ठजाए वि दट्ठब्वं । “जात" शब्दो भेदवाचकः अर्थभेदेत्यर्थः । एते सेजातराति अठ्ठजायं दाहिंतीति तेन तेसि काग-गोण-साणे अवरझंते निवारेज्जा, कप्पट्टगंवा रक्खेजा, ममत्तं वा करेज्जा, चकारो समुच्चये, पडिकुटुं वा सेहं पब्बावेज तदट्ठाय दवट्ठायेति वुत्तं भवति, सो पडिकुट्ठसेहो पव्वावितो दव्वजायं उप्पादयिष्यतीत्यर्थः । अट्ठजायपि उप्पादेंतो एसणं पि पेल्लेञ्जा, अहाभद्दगकुलेसु वा अणेसणीयं पि भिक्खं गिण्हिज्जा, मा हुरुठ्ठो न दाहिति अठ्ठजायं, अट्ठजायणिमित्तेण वा काए गेण्हेजा, कहं ? उच्यते, घातुपासाणमट्टियादि महेऊण जातरूवं सुवण्णं, तं उप्पाएजा।
पुण सद्दोविसेसणेदट्टब्बो, “आदि" सद्दातो रुप्प-तंब-सीसग-तउगादीघाउवायप्पओगा उप्पायतीत्यर्थः । अहवा “जायरूवं"--जं च प्रवालगवत् जातं तं जातरूवं भण्णति । दव्वपरिग्गहाववातो गतो ॥ इदानं खेत्तोववातो भण्णति[भा. ३९९] वुत्तं दव्वावातं, अधुणा खेत्ताववाततो वोच्छं।
सेहे गिलाणमादी, मज्झाता ठावणुड्डाहे ।। [भा. ४००] सेह ओवासादिसु सेहो, ममत्त पडिसेहणं कुजाहि ।
एमेव गिलाणे वी, नेह ममं तत्थ पउणिस्सं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org