________________
१२२
निशीथ-छेदसूत्रम् -१
[भा. ३९२]
अनभोगे गेलण्णे अद्धाणे दुल्लभुत्तिमट्ठोमे । सेहे गिलाणमादी पक्कि मे विज-दुट्टे य ॥
चू. एयाओ दोन्नि दारगाहाओ । एत्थ पढमदारगाहा - पुव्वद्धेण दव्वदाराववातो गहितो, पच्छद्वेण खेत्ताववाओ गहिओ | बितियदारगाहा - पुव्वद्धेण कालाववातो गहितो, पच्छद्धेण भावाववातो गहितो ॥ " अनाभोगे" त्ति अस्य व्याख्या
[भा. ३९३]
सव्वपदनाभोगा, गेलण्णोसघपदावणे वारे । काकादि अहिपडते, दव्व ममत्तं च बालादी ।
चू. सव्वे पदा सव्वपदा, के ते सव्वपदा ? “कागादि साण - गोणा धक्कायपरिग्गहावसाणा, एते सव्वपदा । एते जहा पडिसिद्धा तहा अनाभोगेण कर्यादित्यर्थः । अनाभोगे त्ति गतं ।
"गिलाणे" त्ति अस्य व्याख्या - गेलण्णोसह गिलाणस्स ओसहाणि उन्हे कताणि, तत्थ कागे अहिपडते निवारेति । "आदि" सद्दातो साण- गोणा निवारेति । एवं गिलाणकारणेण निवारेंतो सुद्धो । गिताणकारणेण वा कप्पट्टगरक्खणं ममत्तं वा कुज्जा, जओ भण्णति - दव्यममत्तं च बालादि त्ति "दव्यमिति दव्वदारज्ञापनार्थं, दव्वं वा लभिस्सामि त्ति ममन्नक्खणं करेति, “ममत्तं' अन्नतरदव्वनिमित्तं बाले वा सुही मायापियरो से गिलाणस्स पडितप्पंति, “बाले "त्ति बालस्स रक्खणं कुजा गिलाणपडितप्पणत्थं, "आदि" सद्दातो अबाले वि ताव रक्खणं कुजा गिलाणद्वायमिति गेलण्णट्ठा वा ॥ अड्यालसेहा पडिकुट्ठा पव्वावेज्जा, जतो भण्णतिअतरंत परियराण व. पडिकुठा अधव विज्जस्स ।
[ भा. ३९४]
सट्टायमणेसिं, विज - हिरण्णं विसे कणगं ॥
चू. अतरंतो गिलाणो, पडियरगा गिलाणवावारवाहगा, वगारो समुच्चये, पडिकुट्ठा निवारिता अपव्वावणिज तिवृत्तं भवति-तप्पेति त्ति वावारवहणत्थे वट्टिसंतीत्यर्थः, गिलाणस्स वा पडिचरगाण वा वेयावच्चं करिष्यतीत्यतः प्रव्राजयति । अहवा - वेज्जस्स करिष्यंती ति ततो वा प्रव्राजयति । तेसं गिलाणपडियरगविज्जाणट्ठाय अणेसणं पि करेज्जा । गिलाणमंगीकृत्य वेज्जट्ठता य हिरण्णं पि गेहेज्जा | ओरालस्यावदादः, विसे कणगं ति विषग्रस्तस्य सुवर्णं कनकं तं घेत्तुं घसिऊण विसनिग्धायणट्ठा तस्स पाणं दिजति, अतो गिलाणट्ठा ओरालियग्रहणं भवेज्ज ॥ गिलाणट्टा “छक्कायपरिग्गहे" त्ति अस्यापवाद[भा. ३९५]
कायाणवि उवओगो, गलाणकज्जे व वेज्जकज्जे वा । एमेव य अद्धाणे सेखातरभत्तदाइसु वा ॥
चू. काया पुढवादी छ तेसि पि उवओगो उवभोगो भवेज, गिलाणकजे व गिलाणस्सेव अप्पणोवभोगाय लवणादि, वेज्जस्स वा उवभोगाय, तदपि ग्लाननिमित्तं । एवं गिलाणकारणेण कागादओ सव्वे अववतिता । गिलाणे त्ति गतं । इदानिं “ अद्धाणे "ति अस्य व्याख्या- "एमेव य” पच्छद्धं “एव” मवधारणे, जहा गिलाणट्ठा कागादिया दारा बुत्ता तहेव अद्धाणेवीत्यर्थः । अद्धाणपडिवण्णाण जो ज्जातरो जो वा दाणाइसढो भत्तं देति । "व" कारो समुच्चये, एतेसिं किंचि वि सागारियं आयवे होज्जे, तत्थ काग- गोण-साणा अहिवडंता निवारेज्जा, पीतिं से उप्पज्जउ सुतरं पडितप्पिसंतीति काउं कप्पट्टगं पि रक्खेज्जा ममत्तं वा करेज्जा | ओरालिएहिरण्णे- सेहाति-पडिकुट्टा - एसण- छक्काया" एग गाहाए वक्खाणेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org