________________
उद्देश : २०, मूलं - १३७०, [मा. ६३४० ]
३५३
भवति, वइयादिसु पडिवज्जूंतो आगतो तत्थ विपच्छित्तं वत्तव्यं ॥ एस पढमभंगो गतो, बितियभंगो वि एरिसो चेव, नवरं आगमी सुद्धो । इमे उक्कमेण ततिय-चउत्थभंगाएतद्दोविमुक्कं वतियादी अपडिबद्धमायायं । दाऊण व पच्छित्तं, पडिबद्धं वी पडिच्छेजा ।।
[भा. ६३४१ ]
चू-इमो चउत्थो भंगो। एतेसु जे अधिकरणादी निग्गमदोसा तेसु वञ्जितो आगमनदोसेसु व वइयादिसु अपडिबज्झंतमागओ जो, एस चउत्थभंगिल्लो सुद्धो । ततियभंगे निग्गमदोसेसु सुद्धो आगमणदोसेसु वइयादिसु जो पडिबज्झतो आगओ तं न पडिच्छति । अववादतो वा तस्स पच्छित्तं दारं पडिच्छंति, न दोषेत्यर्थः ॥
[भा. ६३४२ ] सुद्धं पडिच्छिऊणं, अपरिछिन्ने लहुग तिन्नि दिवसाई । सीसे आयरिए वा, पारिच्छा तत्थिमा होति ।।
चू-यथोक्तदोषरहितं सुद्धं पडिच्छित्ता तिन्नि दिवसाणि परिक्खियव्वो- किं धम्मसहितो न व त्ति, जइ न परिक्खति तो चउलहुगा, अन्नायरियाभिप्रायेण वा मासलहुँ । सा पुण परिक्खा उभयो पि भवति । एत्थ पढमं ताव तस्स परिक्खा भण्णति
[ भा. ६३४३ ]
आवासग सज्झाए, पडिलेहण भुंजणे य भासाए । वीयारे गेलत्रे, भिक्खग्गहणे परिच्छंति ॥ केई पुव्वनिसिद्धा, केई सारेंति तं न सारेंति । संविग्गो सिक्ख मग्गति, मुत्तावलिमो अनाहोऽहं ॥
[भा. ६३४४]
चू- केइ त्ति साहू अवराहपदा वा संबज्झंति, तस्स उवसंपदकालाओ पुव्वणिसिद्धा “अज्जो! इमं इमं च न कायव्वं", जत्थ जइ पमादेति ते सारिज्जंति त्ति वृत्तं भवति, नो उवसंपज्ञ्जमाणं तेसु निसिद्धपदेसु वट्टमाणं सारेंति ॥
तत्य आवस्सए ताव इमेण विहिणा परिक्खिज्जइ[भा. ६३४५ ]
हीनाहियविवरी, सति च बले पुव्वगते चोदेति ।
अप्पणए चोदेती, न ममं ति इहुं सुहं वसितुं ॥
- हीनं नाम काउस्सग्गसुत्ताणि दरकट्टिताणि करेत्ता अन्नेहिं साधूहिं चिरवोसट्टेहिं वोसिरइ, अधिकं नाम काउस्सग्गसुत्ताणि अतितुरितंकडेत्ता अनुपेहणट्ठाए पुव्वमेव वोसिरइ, उस्सारिए वि रायणिएणं पच्छा उस्सारेति, विवरीए त्ति पाओसियकाउस्सग्गा पभातिए जहा करेति, पभाइए वि पादोसिए जं करेति ।
अहवा- सूरे अत्यमिते चेव निव्वाघाते सह आयरिएण सव्वसाहूहिं पडिक्कमियव्वं, अह आयरियाणं सङ्घातिधम्मकहा वाघातो होज तो बालवुडगिलाण असहु निसेज्जघरं च मोत्तुं सेसा सुत्तत्थज्झरणता काउस्सग्गेण ठायंति, जे पुण सति बले पुव्वं काउस्सग्गे नोट्ठति थेरा तेसु अप्पणा चोदेंति, जो पुण परिक्खिज्जइ सो न चोइज्जइ पमादेंतो। ताहे जइ सो एवं च सति "सुडु जं मेन पडिचोदेति, सुहं अच्छमि " सो पंजरभग्गो नायव्वो, न पड़िच्छियव्वो ॥
अह पुण मं ते न पचोदेति त्ति काउं "संविग्गो सिक्खं मग्गति" पच्छद्धं अस्य व्याख्या
17 23
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org