________________
निशीथ - छेदसूत्रम् - ३२० /१३७०
चू-जो समणेहिं सममधिकरणं काउं आगतो, जो य भणाति तत्थ मे पडिणीतो साहू, जोय लुद्धो, जो अनुबद्धवेरो, एतेसु चउसु चउगुरुगा, सेसेसु छसु गिहि अहिकरणे य चउलहुगा । जो य आयरिओ एते पडिच्छति तस्स वि एवं चैव पच्छित्ता | अहवा - जे एते दोसा वृत्ता एतेसिं एक्केण वि नागओ होज । इमेहिं दोसेहिं आगओ होज
[भा. ६३३५]
३५२
अहवा एगेऽपरिणते, अप्पाहारे य थेरए । गिलाणे बहुरोगे य, मंदधम्मे य पाहुडे ।।
एस सोलसमे व्याख्यातो, तथापि इहोच्यते[भा. ६३३६]
एक्कलं मोत्तूणं वत्थादिअकप्पिएहि सहितं वा । सो उ परिसा व थेर, अहऽण्णसेहादि वट्टावे ||
चू- आयरियं एगागि मोत्तुं न गंतव्वं, असनवत्यादि अकप्पिया सेहसहियं च मोत्तुं न गंतव्वं । "अप्पाहारी' नाम जो आयरिओ संकियसुत्तत्था, तं चैव पुच्छिउं वायणं देति, तारिसं वि मोतुं न गंतव्वं । " थेरं "ति अजंगमं गुरुं, परिसा वा से थेरा, तेसिं सेहाण थेराण य अहं चेव वट्टावगो आसि ।।
[मा. ६३३७]
तत्थ गिलाणो एगो, जप्पसरीरो तु होति बहुरोगी । मिद्धम्मा गुरु- आणं, न करेंति ममं पमोत्तूणं ॥
- तत्थ वा गच्छे एगो जरादिणा गिलाणो, तसस अहं चेव वट्टावगो आसी । बहूहिं साहारणरोगेहिं जप्पसरीरो भणति तस्सवि अहं चैव वट्टझवगो आसी । मंदधम्मा गुरु आणं न करेंति मम पुण एगस्स करेंति । संजय गिहीहिं वा सह अधिकरणं काउं आगतो, गुरुस्स वा केणइ सह अहिकरणं वट्टति ॥ [भा. ६३३८]
1
एतारिसं विउसज्ज, विप्पवासो न कप्पती । सीसपडिच्छायरिए, पायच्छितं विहिज्जती ॥
चू-पुव्वद्धं कंठं । एरिसं मोत्तुं जइ सीसो आगओ पडिच्छओ वा, जो य पडिच्छइ आयरिओ तेसिं इमं पच्छित्तं ॥
[ भा. ६३३९] एगो गिलाणपाहुड, तिण्ह वि गुरुगा उ सीसगादीणं । सेसे मीसे गुरुगा, लहुय पडिच्छे गुरू सरिसं ।
- जो एगागिं गुरुं मोत्तुं आगओ, गिलाणं वा मोतुं, अधिकरणं वा काउं आगओ, एतेसु सीसस्स पडिच्छगस्स पडिच्छमाणस्स य आयरियस्स तिण्हवि चउगुरुगा । जेण अन्ने सेसा अपरिणय अप्पाहार थेर बहुरोग मंदधम्मा य एतेसु जइ सीसो आगओ चउगुरुगा, अह पिच्छतो तो चउलहुगा, गुरुस्स भयणा । "सरिसं व" त्ति जइ सीसं गेण्हति तो चउगुरुगा, पडिच्छगे चहुगा || अहवा पाहुडे इमं
[भा. ६३४० ]
सीसपडिच्छे पाहुड, छेदो राइंदियाणि पंचेव । आयरियस उ गुरुगा, दो चेव पडिच्छमाणस्स ।।
चू-सीसरस पडिच्छगस्स वा अहिकरणं काउं अन्नगच्छे संवसंतस्स पंवराइंदिअ छेदो भवति, पुरुस्स पडिच्छमाणस्स चउगुरुगा । एते पढमभंगे निग्गम-दोसा भणिता, आगमो वि से असुद्धी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org