________________
उद्देशक : २०, मूलं - १३७०, [ भा. ६३३०]
३५१
-
धू- पुच्छिओ भणाति तस्स आयरियस्स एगंतरउवासेण जोगो वुज्झइ एगंतर आयंबिलेण वा, जोगवाहिस्स वा ते आयरिया विगतिं न विसज्जंति, एवमादि कक्खडो जोगो त्ति तेन आगओ । पुच्छिओ वा भणेज - तम्मि गच्छेएगो साधू मम “पञ्च्चत्थिगो' त्ति पडिनीओ। कहं चि सामायारिजोगे चुक्केति, वीसरिए खलिए वि दुप्पडिलेहादिके गेण्हति, अच्चत्थं खरंटेति, चुक्कखलिताणि वा अवराहपदच्छेद्दाणि गेण्हति, से य गुरूणं कहेति, पच्छा ते गुरुवो मे खरिंटेति । अहवा - अनाभोगा चुक्कखलिताणि भण्णंति, जंपुण आभोगओ असामायारिं करेइ तं छिद्दं भण्णति । इदानिं “थद्धलुद्ध” दो वि भण्णति
[ भा. ६३३१]
चकमणादी उट्ठण, कडिगहणे झाओं नत्थि थद्धेवं । उक्कोस सयं भुंजति, देंतऽन्नेसिं तु लुद्धेवं ॥
चू-आयरिया जइ विचकमणं करेंति तहावि अब्भुद्वेयव्वा आदिग्गहणातो जइ वि काइयभूमिं गच्छंति आगच्छंति वा, एवमादि तत्थ अब्भुट्टंताणं अम्हं कडीओ वाएण गहिताओ, अब्भुट्ठाणपतिमंथेण य अम्ह सज्झाओ तत्थ न सरति । अह न अब्भुट्टेमो तो पच्छित्तं देंति खरंटेति बा, एवं धद्धो भणाति । जो लुद्धो सो भणाति जं उक्कसयं किंचि वि सिहरिणिलडुगादि लब्मति तं अप्पणा भुंजंति, अन्नेसि वा बाल-वुड- दुब्बल पाहुण्णगाण वा देति, अम्हेण लब्भामो, लुद्धो एवं भणाति ॥ "निद्धम्म अलसे" दो वि जुगवं भणाति
-
[भा. ६३३२] आवासियमज्जणया, अकरण अति उग्गडंड निद्धम्मे । बालादट्ठा दीहा, भिक्काऽलसिओ य उब्भामं ।।
-
- जो निद्धमो सो पुच्छिओ भणति - जइ कहिं चि आवसिता निसीहिया वा न कज्जति न पमज्जति वा, नितो पविसंतो वा । डंडगादि वा निक्खिवंतो न पमज्जति, तो आयरिया "उग्गो" -दुट्ठत्ति वृत्तं भवति, पच्छित्तं देति, अहवा उग्गं पच्छित्तडंडं देति, निरनुकंपा इत्यर्थः । जो आलस्सिओ सो भणाति - अप्पणो जत्ते वि बालबुड्ढाणं अड्डाए दीहा भिक्खायरिया तम्मि गच्छे हिंडिजइ, खुडलक कक्खडं वा तं खेत्तं दिणे दिणे “उब्भामं ति भिक्खायरियं गम्मइ प्रतिदिनं ग्रामान्तरं गम्यत इत्यर्थः । अपजत्ते आगया गुरु भांति - “किमिह वसहीए महाणसो जं अपज्जत्ते आगता ? वह पुणो, हिंडह खेत्तं, कालो भायणं च पहुप्पह, " एवमादि दीहभिक्खायरियाए मत्थितो आगतोमिति । अनुबद्धवेरो य सच्छंदो य दो वि जुगवं भणातिपानसुणगा य भुंजंति, एक्कउ असंखडेवमणुबद्धो ।
[भा. ६३३३]
एक्कलस्स न लब्मा, चलितुं पेवं तु सच्छंदो ।
- अनुबद्धवेरो भणाति थेवं वा बहुं वा असंखंडं काउं जहा सुणगा पाणा वा परोप्परं तक्खणादेव एक्कभायणे भुंजंति एवं तत्थ संजया वि, नवरं - मिच्छादुक्कडं दाविज्वंति। अम्हे उन सक्केमो हियत्येणं सल्लेणं तेहिं समं समुद्दिसिउं । एवं आगओ अनुबद्धवेरो भणाति । जो सच्छंदो सोभणाति सण्णा भूमिं पिएगाणियस्स गंतुंन देति, नियमा संघाडसहिएहिं गंतव्वं । तं असहमाणो आगओ हं । एते अधिकरणादिए पदे आयरितो सोउं परिच्चयइ, न संगृण्हातीत्यर्थः ॥ अधिकरणादिएहिं पदेहिं आगयस्स इमं पच्छित्तं
[ भा. ६४३४ ] समणऽधिकरणे पडिनीय लुद्ध अनुबद्धवेरे छउगुरुगा । सेसाण होंति लहुगा, एमेव पडिच्छमाणस्स ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org