________________
उद्देशक : २०, मूलं-१३७०, [भा. ६२७२]
३३७ कृत्या, नपलिकुंचणा अपलिकुंचणा, तस्सेवं अपलिकुंचियं आलोएमाणस्समासियलहुगंगुरूनगं वा पडिसेवणानिप्फण्णं दिजति ।जो पुणपलिकुंचियं आलोएइ तस्सजं दिजति पलिउंचणमासो य मायानिष्फण्णो गुरुगो दिज्जति ॥ एस सुत्तत्थो ।
इदानि एसेवत्यो सुत्तफासियनिजुत्तीए वित्थरेणं भण्णति[भा.६२७३] जेत्ति व से त्ति व के त्ति व, निद्देसा होति एवमादीया।
भिक्खुस्स परूवणया, जे त्ति कओ होति निद्देसो॥ खू-जेत्तिवा, सेत्तिवा, केति वा एवमादी। निद्देसवायगाभवंति।जे-कारस्स निद्देसदरिसणं“जे असंतएणं अभक्खाणेणं अभक्खाइ" इत्यादि । से-गारो जहा- “से गामंसि वा" इत्यादि । के-कारो जहा - "कयरे आगच्छति दित्ते स्वे" इत्यादि । चोदगाह - किं कारणं सेसनिद्देसे भोतुं जेकारेणं निद्देसं करेइ ? आचार्याह-एत्थ कारणं भण्णइ-सेगारस्स निद्देसो पुव्वपगतापेक्खी जहा-“भिक्खू वा" इत्यादि । ककारोसंसयपुच्छाए वा भवति, जहा- “किं कस्स केन व कहं केवचिर कइविहे" इत्यादि । जेगारो पुण अनिद्दिढवायगुद्देसे जहा- “जेणेवजं पडुच्च" इत्यादि, अहवा - जहा इमो चेव जेगारो उस्सग्गववायट्ठिएण पडिसेवियं व तिं न निद्दिडं गुरुं लहुं वा जयणाजयणाहिंवातेनजेगारेण निद्देसो कृतेत्यर्थः अहवा-जेकारेण अनिद्दिभिक्खुस्सट्टा निद्देसो।।
सो भिक्खूचउबिहो इमो[मा.६२७४] नामं ठवणा भिक्खू, दव्वभिक्खू य भावभिक्खूय ।
दब्वे सरीरभविओ, भावेण उ संजतो भिक्खू ।। चू-नास भिक्खू, जस्स भिक्खूत्ति नामं कयं । ठवणा भिक्खूचित्रकर्मलिहितो । दब्ब भिक्खू दुविधो, आगमतो नोआगमतोय।आगमतोजाणए अनुवआगोदव्वमितिवचनात् । नोआगमओ जाणगादितिविधो, दोन्नि विभासित्ता तव्वतिरित्तो एगभवियादितिविधो, एगभविओनाम जो नेरइयतिरिए य - मनुयदेवेसुवा अनंतरं उव्वहिता जत्थ भिक्खू भविस्सति तत्थ उव्वजिहिति, बद्धाउओ नाम जत्थ भिक्खू भविस्सइ तत्थ आउयंबद्धं, अभिमुहनामगोत्तो नाम जत्थ भिक्खू भविस्सति जत्थ उववजिउकामो समोहतो पदेसा निच्छूढा । अहवा-सयणधणादिपरिचिइयं पव्वजाभिमुहो गच्छमाणो । गओ दव्वभिक्खू । इदानं भावभिक्खू । सो दुविधो-आगमतो नो आगमतोय। आगमतोजाणएभिक्खुसद्दोपयुत्ते, नोआगमतोइहलोगणिप्पिवासो संवेगभावितमती संजमकरणुज्जतो भावभिक्खू॥ चोदगाह-त्वयोक्तम्[मा.६२७५] भिक्खणसीलो भिक्खू, अन्ने वि न ते अणऽन्नवित्तित्ता।
निपिसिएणं णातं, पिसितालंभेण सेसाउ॥ धू-"भिक्खाहारोवा भिक्खू", एवमन्ये रक्तपटदयोऽपि-भिक्षवो भवन्ति" आचार्याहनतेभिक्षवः । कुतः?, येन तेषां भिक्षावृत्तिनिरुपधा न भवति । आहूतमपिआधाकर्मदोषयुक्ता च तेषां वृत्ति प्रलंबादि, अन्यान्यवृत्यश्च तेन ते भिक्षवो न भवन्ति । तस्मात् साधव एव भिक्षवो भवन्ति, येन साधूनामाधाकर्मादिदोषवर्जिता निरुपधा वृत्ति। “अणन्नविवित्ता"-अणन्नवृत्तश्च, भिक्षां मुक्त्वा नास्त्यन्या साधूनां वृत्ति । एत्थ आयरिओ निप्पिसिएण दिद्रुतं करेति, सपिसियंजो 17122
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org