________________
उद्देशक : १९, मूलं- १३४६, [भा. ६१४४]
[भा. ६१४४]
एक्करस दोह वा संकितम्मि कीरइ न कीरई तिन्हं । सगणम्मि संकिते पर-गणम्मि गंतुं न पुच्छंति ॥
खू- जति एगेण संदिद्धं सुतं वा तो कीरति सज्झाओ, दोह वि संदिद्धे कीरइ, तिहं विजुमादिसंदेहेन कीरइ सज्झातो तिण्हं अन्नोन्नसंदेहे कीरइ, सगणसंकिते परगणवयणतो सज्जाओ न कायव्वो । खेत्तविभागेण तेसि चेव असझाइयसंभवो || "जं एत्थ नाणत्तं तमहं वोच्छं समासेणं" ति अस्यार्थः
[भा. ६१४५]
कालचउक्के नाणत्तगं तु पादोसियाए सव्वे वि ।
समयं पट्ठवयंती, सेसेसु समं व विसमं वा ॥
चू- एयं सव्वं पादोसिकाले भणियं । इदानिं चउसु कालेसु किंचि सामण्णं, किं चि विसेसियं भणामिपादोसिए डंडधरं एक्कं मोत्तुं सेसा सव्वे जुगवं पट्टवेंति । सेसेसु तिसु अङ्करत्त वेरत्तिय पाभातिए य समं वा विसमं वा पट्टवेंति ॥ किं चान्यत्
[भा. ६१४६ ]
३१५
इंदियमा उत्ताणं, हणंति कणगा उ तिन्नि उक्कोसं । वासासु य तिन्नि दिसा, उदुबद्धे तारगा तिन्नि ॥
चू- सुटु इंदियउवत्तेहि सव्वकाले पडिजागियव्वा घेतव्वा । कणगेसु कालसंखाकओ विसेसओ ? भण्णति - तिन्नि सिग्घमुवहणंति त्ति तेन उक्कोसं भण्णति, चिरेण उवघातो त्ति तेन सत्त जहन्ने, सेसं मज्झिमं ॥ अस्य व्याख्या[ भा. ६१४७ ]
कणगा हणंति कालं, ति पंच सत्तेव धिंसिसिरवासे । उक्का उ सरेहगा, पगासजुत्ताच नायव्वा ॥
- गणगा गिम्हे सिसिरे पंच वासासु सत्त उवहणंति, उक्का एक्का चेव उवहनति कालं कणगो सण्हरेहो पगासविरहितो य, उक्का महंतरेहा पगासकारिणी य, अहवा - रेहविरहितोवि फुलिंगो पहासकारो उक्का चेव ।। “वासासु य तिन्नि दिसा” अस्य व्याख्या
[ भा. ६१४८] वासासुव तिन्नि दिसा, हर्वति पाभातियम्मि कालम्मि । सेसेसु तिसु वि चउरो, उडुम्मि चतुरो चतुदिसिं पि ।
धू- जत्थठितो वासकाले तिन्नि विदिसा पेक्खइ, तत्थ ठितो पभातियं कालं गेण्हति, सेसेसु तिसु वि कालेसु वासासु चेव । जत्थ ठितो चउरो दिसाविभागे पेच्छति तत्थ ठितो गेण्हइ || "उदुबद्धे तारगा तिन्निति अस्य व्याख्या
Jain Education International
[भा. ६१४९ ] तिसु तिन्नि तारगाओ, उडुम्मि पाभाइए अदिट्ठे वि । वासासु अतारागा, चउरो छन्ने निविट्ठो वि ॥
- तिसु कालेषु पाउसिते अढरत्तिए य जहन्नेण जति तिन्नि तारगा पेक्खति तो गेण्हंति, उडुबद्धे चेव अब्भादिसंथडे जति वि एक्कं पि तारं न पेक्खति तहा वि पभातियं कालं गेण्हंति, बासाकाले पुण चउरो वि काला अब्भसंथडे तारासु अद्दीसंतीसु गिण्हंति ॥
“छन्ने निविट्ठो वि' त्ति अस्य व्याख्या[ भा. ६१५० ]
ठागासति बिंदू व गेहति विट्ठो वि पच्छिमं कालं । पडियरति बहिं एक्को, गेण्हति अंतठिओ एक्को ।
For Private & Personal Use Only
www.jainelibrary.org