________________
उद्देशक : १९, मूलं-१३४६, [भा. ६११०]
३०९
धू-निसेगकालेरत्तुकड्याएइस्थियंपसवेइतेन तस्स अहदिनापरिहरियब्बा, सुक्काधिगत्तणतो पुरिसंपसवतितेन तस्ससत्तदिना।जंपुण इत्थीएतिण्हं रिउदिनानंपरेण भवतितंसरोगजोणिधीए महारतं भवति । तस्सुस्सग्गं काउंसज्झायं करेंति । एस रुहिरे विही ॥जं वुत्तं अहिं मोत्तूमं ति, तस्स इदानि विधी इमो भण्णति[भा.६१११] दंते दिढे विगिंचण, सेसट्ठी बारसेव वरिसाणि ।
झामितसुद्धे सीयाण पाणमादी य रुद्दघरे ।। चू-जि दंतोपडितो सोय पयत्ततो गवेसियव्यो, जइ दिट्टो तो हत्थसतातो परं विगिंचयब्बो। अह न दिट्ठो तो उग्घाडकाउस्सग्गं काउं सज्झायं करेंति । सेसहितसु जीवमुक्कदिनारंभातो हत्थसतऽब्अंतरहितैसुबारस वरिसे असज्झातियं ॥
"झामितसुद्धे सीताण' त्ति अस्यव्याख्या{भा.६११२] सीताणे जं दखू, न तं तु मोत्तुं अनाह निहताई।
आडंबरे य रुद्दे, मादिसु हेठ्ठिया वारा॥ धू-पुब्बद्धं, "सियाणि" त्ति सुसाणे जानि चियगारोविय दड्वाणि नतंतु अट्टितं असल्झायं करेति, जानिपुण तत्थ अन्नत्थ वा अणाहकलेवराणि परिद्ववियाणि, सणाहाणि वाइंधणादिअ वे "निहय"ति निक्खिया ते असज्झातियं करेंति, “पान"त्ति-मातंगा तेसिं आडंबरो जक्खो हिरिमिक्को वि भण्णति तस्स हेट्ठा सञोमतअट्ठीणि ठविजंति, एवं रुद्दघरे, मातिघरे । कालतो बारस वरिसा । खेत्ततो हत्थसतं परिहरनिजा॥ [भा.६११३] आवासितं व बूढं, सेसे दिट्ठम्मि मग्गण विवेगो।
सारीरगामपाडग, साहीउ न नीणियंजाव ॥ एतीए पुव्वद्धस्स इमा विभासा[भा.६११४] असिवोमाघयणेसुं, बारस अविसोहितम्भिन करेति।
झामियबूढे कीरति, आवासितमग्गिते चेव ॥ धू-जंसीयाणाणं जत्थ वा असिवओममताणि बहूणि छड्डियाणि । आघयणंति-जत्थ वा महासंगाममता बहू, एतेसु ठाणेसुअविसोधीएकालो बारस वरिसा, खेत्तओ हत्थसतंपरिहरंति सज्झायं न करेंतीत्यर्थः अह एते ठाणा दवगिमादिणा बुढा । उदगवाहो वा तेन वूढो, गामनयरे वा आवासंतेण अप्पणो घरट्ठाणा सोधिता | “सेसं' त्तिजं गिहीहिं न सोधितं पच्छा तत्थ साधू ठिता अप्पणो वसही समंतेण मग्गिता जं दिटुं तं विगिचित्ता अदिट्टे वा तिन्नि दिने उग्घाडउस्सर्ग करेता असढभावा सज्झायं करेइ।। "सारीरगाम" पच्छद्धंइमा विभासा[भा.६११५] डहरगामम्मि मते, न करेंती जा न नीणियं होइ ।
पुरगामे व महंते, वाडगसाही परिहरंति ।। चू- “सारीरं" ति मयसरीरं तं जाव डहरमाणे न निप्फेडियं ताव सज्झायं न करेंति। अह नगरे महंते वा गामेतस्थ वाडगसाधीतो वा जाव न निष्फेडितं ताव सज्झायं परिहरेंति ।मा लोगो निहुक्वेत्ति उड्डाहं करेजाः ।। चोदगाह-“साहुवसहिसमीवेण मतसरीरस्सजइ पुफवत्थादि किंचि पडति तं असज्झायं?" आचार्य आह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org