________________
३०८
निशीथ - छेदसूत्रम् - ३-१९ / १३४६
भूमीए वा, जति कप्पे तो तं कप्पं सट्ठीए हत्थाणं बाहिं नेउं धोवति ततो सुद्धं । अह भूमीए भिन्न तो भूमी खणित्तु न छडिज्जति, न सुज्झतीत्यर्थः । इहरह त्ति तत्थत्थे सट्ठि हत्था तिन्निय पोरिसीओ परिहरिजंति । इदानिं "बिंदु" त्ति असज्झाइयस्स किं बिदुप्पमाणमेत्तेण हीनेन अधिकतरेण वा असज्झाओ भवति ? त्ति पुच्छा । उच्यते- मच्छिताए पादो जहिं वुड्डति तं असज्झाइयप्पमाणं ।। इदानं "वियाय" त्ति
[भा. ६१०७ ] अजरायु तिन्नि पोरिसि, जराउगाणं जरे चुते तिन्नि । यह बिंदु गलिते, कप्पति अन्नत्थ पुण वूढे ।।
धू- जरा जेसिं न भवति ताणं पसूताणं वग्गुलिमादियाणं तासि पसूइकालाओ आरम्भ तिन्नि पोरिसीओ असज्झातो मोत्तुं अहोरत्तछेदं आसन्नपसूयाएवि अहोरत्तच्छेदेण सुज्झति । गोमादिजरायुजाणं पुण जाव जरं लंबति ताव असज्झाइयं, जरे चुते तिन्नि। जाहे जसं पडितं ततो पडणकालातो आरम्भ तिन्नि पहरा परिहरिवंति। " रायपह वूढसुद्ध" त्ति अस्य व्याख्या" रायपह बिंदु" पच्छद्धं, साधूवसहीए आसनेण गच्छमाणस्स तिरियंचस्स जइ रुहिरबिंदू गलिता ते जइ रायपहंतरिता तो सुद्धो, अह रायपहे चेव बिंदू गलिता तहावि कप्पति सज्झाओ काउं । अह अन्नम्मि पहे अन्नत्थ वा पडितं तं जइ उदगवुड्डिवाहेण वाहरियं तो सुद्धं, पुण त्ति विशेषार्थप्रदर्श, पलीवणगेण वा दड्ढे सुज्झति ॥
“परवयणं” साणमादीमित्ति परोत्ति चोदगो, तस्स इमंवयणं, “जइ साणो पोग्गलं समुद्दिसित्ता जाव वसहिसमीवे चिट्ठइ ताव असज्झाइयं । आदिसद्दातो मज्जाराती" । आचार्याह[भा. ६१०८] जति फुसति तहिं तुंडं, जति वा लेच्छारिएण संचिक्खे ।
इहरा न होति चोदग!, वंतं वा परिणतं जम्हा ॥
धू- साणो भोत्तुं मंसं लेच्छारिएण तुंडेण वसहियासण्मेण गच्छंतो, तस्स गच्छंतस्स जइ तुंड रुहिरमादीलित्तं खोडादिसु फुसति, तो असज्झायं । अहवा-लेच्छारियतुंडो वसहि-आसन्ने चिट्ठ तहवि असज्झाइयं । “इहरह'' त्ति आहारिएण हे चोदग ! असज्झातियं न भवति, जम्हा तं आहारियं वतं अवंतं वा आहारपरिनामेन परिणयं, आहारपरिणयं च असज्झाइयं न भवति, अन्नं परिनामतो मुत्तपुरिसादिवा ।। तेरिच्छ गतं । इदानिं माणुस्सयं
·
[भा. ६१०९ ]
माणुस्सयं चतुद्धा, अट्ठि मोत्तूण सत्तमहोरत्तं ।
परियावण्णविवण्णे, सेसे तिग सत्त अट्ठेव ॥
चू-तं माणुस असज्झायं चउव्विहं - चम्मं मंसं रुहिरं अट्टिं च । अट्ठि मोत्तुं सेसस्स तिविधस्स इमो परिहारो- खेत्ततो हत्थसतं, कालतो अहोरत्तं, जं पुण सरीरातो चेव वणादिसु आगच्छति परियावण्णं विवण्न्नंवा तं असज्झाइयं न भवइ । 'परियावन्नं' जहा रुहिरं चेव पूयपरिनामेन ठियं, विवन्नं खदिरकल्लसमाणं रसगादिगं च, सेसं असज्झाइयं भवति । अहवा सेसं अगारी रिउसंभवं तिन्नि दिणा, बीयायाणे वा जो सावो सो सत्त वा अडवा दिने असज्झाइयं भवति ।। बीयाणे कहं सत्त अ वा ? उच्यते
[भा. ६११०]
Jain Education International
रत्तुक्कडाओ इत्थी, अट्ठदिने तेन सुक्कऽ हिते । तिण्ह दिनान परेणं, अनोउतं तं महारतं ॥
For Private & Personal Use Only
www.jainelibrary.org