________________
३०४
निशीथ छेदसूत्रम् -३- १९/१३४६ परेण जाव पुण्णिमाए एत्यंतरे तिन्नि दिना उवरुवरि अचित्तरउग्घाडावणं काउस्सग करेति, तेरसिमादिसु वा तिसु दिनेसुतो साभाविके पडते वि सज्झायं संवत्सरं करेंति, अह तं उस्सगं न करेंति तो साभाविगे वि पड़ते सज्झायं न करेंति ।। उप्पाय त्ति गय । इदानि “सादेव्वे" ति -स दिव्वेण सादिव्वं दिव्वकृतमित्यर्थः । [भा.६०८८] गंधव्य दिसा विजुग, गजिते जूव जक्ख आलिते।
एकेक्कपोरिसी गज्जियं तु दो पोरिसी हनति।। चू- गंधव्वनगरविउव्वणं दिसाडाहकरणं विजुब्भवमं उक्कापडणं गज्जियकरणं जूवगो वक्खमाणो जक्खालित्तं जक्खदित्तं आगासे भवति, तत्थ गंधवनगरंजक्खदित्तं च एते नियमा दिव्वकया, सेसा भयमिजा, जतो फुडंन नजति । तेन तेसिंपरिहारो । एते गंवव्वादिया सब्वे एवं पोरिसिं उवहणंति, गज्जियंतु पोरिसिं दुगंहणइ ।।। [भा.६०८९] दिसिदाहो छिन्नमूलो, उक्क सरेहा पगासजुत्ता वा।
संझा छेदावरणो, तु जूवओ सुक्के दिन तिन्नि। धू-अन्यतमदिगंतरविभागे महानगरप्रदीप्तमिवोद्योतः किन्तु उवरि प्रकाशमधस्तादंधकार ईद्दा छिन्नमूला दिग्दाहाः । उक्कालक्खणं सदेहवण्णं रेहं करेंती जा पडइ सा उक्का, रेहविरहिता वा उज्जोयं करेंती पडति सा वि उक्का । “जूदगो" त्ति संज्झप्पभा य चंदप्पभा जेण जुगवं भवति तेन जूवगो, सा य संझप्पभा चंदप्पभावरिया फिटुंती न नज्जति सुक्कपक्खपडिवयादिसु दिनेसु, संझोच्छेदे ग अनजमाणे कालवेलं न मुणंति, अतो तिन्नि दिने पातोसियं कालं न गेहंति, तेसु सुवि दिनेसु पादोसियसुत्तपोरिसिं खरेंति ॥ [भा.६०९०] केसिं चि होतऽमोहा, उजूयओ ताव होंति आइण्णा ।।
जेसिं तुअनाइण्णा, तेसिं दो पोरिसी हणति ।। चू- जगस्स सुभासुभमत्थनिमित्तुप्पादो अवितधो आदिवकिरणविकारजणिओ आइच्चमुदयत्थमे आयंवो किण्ह सामो वा सगडुद्धिसंठितो डंडा अमोह त्ति एस जूवगो, सेसं कंठयं ।।
किंचान्यत्[भा.६०११] चंदिमसूरुवरागे, निग्घाए गुंजिते अहोरत्तं ।
संझाचतुपाडिवए, जं जहि सुगिम्हए नियमा।। चू-चंदसूरुवरागो गहणं भण्णति, एवं वक्खमाणसाने निरभ्रेवाव्यंतरकृतो महागजितसमो ध्वनिर्निर्धातः, तस्सेव विकारो गुंजमानो महाध्वनि, गुंजितं सामण्णतो,एतेसु चउसु वि अहोरत्तं सज्झाओ नकीरइ। निग्घातगुंजितेसु विसेसो-बितियदिणेजाव सावेला विज्जति, नो अहोरत्तछेदेण छिज्जति, जहा अन्नेसु असल्झाईएसु॥
सब्भावओ त्ति अनुदिते सूरिए, मज्झण्हे, अस्थमाणे, अवरत्ते य- एयासु चउसु सज्झायं न करेंति । दोसा पव्वुत्ता । चउण्हं महामहेसुचउसु पाडिवएसुसज्झायं न करेति पुव्वुत्तं, एवं अन्न पि जत्तियं जाणंति "ज" ति महं जाणेजा । "जहिं"ति गामनगरादिसु तं पि तत्थ वजेज । सुगिम्हगो पुण सव्वत्थ नियमा भवइ । एत्थ अनागाढजोगं नियमा निक्खिवंति । आगाढं न निक्खिवंति नपढंति पुन ॥ चंदिम-सूरिमग त्ति अस्य व्याख्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org