________________
३०३
उद्देशक : १९, मूलं-१३४६, [भा. ६०८२] वरिसं, एतेसु जहासंखं तिन्नि-पंच-सत्तदिनपरओसव्वं आउक्कायभावियं भवइ ।। संजमघायस्स सब्बभेदाणं इमो चउब्बिहो परिहारो - “दब्बे खेत्ते" पच्छद्धं अस्य व्याख्या[भा.६०८३] दव्ये तंचिय दव्वं, खेत्ते जहि पडति जच्चिरं कालं ।
ठाणभासादिभावे, मोत्तुं उस्सास उम्मेसं ।। चू-दव्यतो तं चेव दव्वं ति महिया सचित्तरयो भिन्नवासं च परिहरिजति। "जहियं व"त्ति जहिं खेत्ते महियादी पडंति तेहिं चेव परिहरिज्जति । “जचिरं" ति - पडणकालातो आरब्भ जचिरं कालं पडति तन्चिरं परिहारो । "भव्वं' ति - भावतो “ठाणभासादि" त्ति-काउस्सग्गं न करेंति, न य भासंति । आदिसद्दाओ गमनागमनं पडिलेहणसज्झायादि न करेंति । "मोत्तुं उस्सासउम्मेस' मोत्तुंति नो पडिसिझंति उस्सासादिया अशक्यत्वात् जीवितव्याधातकत्वाच, दोषा क्रिया सर्वा निषिद्धयते । एस उस्सग्गपरिहारो |आतिन्नं पुण सच्चित्तरए तिन्नि भिन्नवासे तन्ने पंच सत्त, अतो परं सजायादि न करेंति । अन्ने भणंति- बुब्बुयावरिसे अहोरत्तं, तव्वजे दो अहोरत्ता, फुसियवरिसे सत्त, अतो परं आउक्कायभाविते सब्बचेट्टा निरुज्झति॥ [भा.६०८४] वासत्ताणाऽऽवरिया, निक्कारणे ठंति कज्जे जतणाए ।
हत्यऽच्छिगुलिसण्णा, पोत्तोवरिया व भासंति ।। धू-निक्कारणे वा सकप्पकंबलीए पाउया निहुया सव्वब्भंतरे रिवति, अवस्सकायब्वे वा कज्जे वत्तव्ये वा इमा जतणा हत्थेण भूमादिअच्छिदिकारणे वा अंगुलीए वा सण्णेति- “इमं करेहि, मा वा करेहि"त्ति । अहवा-एवं नावगच्छति मुहपोत्तिय अंतरिया जयणा भासंति गिलाणादिकजेसु वा सकप्पपाउआ गच्छंति ।। संजमघाति त्ति गत्तं । इदान- "उप्पाए"त्ति दारं -अब्भादिविकारवत् विश्रसा परिनामतो उत्पातो पांसुमादी भवति। [भा.६०८५] पंसूय मंस रुहिरे, केस-सिल-बुट्टितह रयुग्घाए।
मंसरुहिरऽहोरत्तं, अवसेसे जच्चिरं सुत्तं ।। धू- पंसुवरिसं मंसवरिसं रुधिरवरिसं, केसत्ति-वालवरिसं,करगादि वा सिलावरिसं, रयुग्घायपयडणंच । तेसिंइमो परिहारो-मंसरुहिर अहोरत्तं सज्झाओनकीरइ,अवसेसापंसुमादिया जचिरं-कालें पडति तत्तियं कालं सुत्तं नंदिमादियं न पढंति ।। पंसुरउग्धातणे इमं वक्खाणं[मा.६०८६] पंसूअचित्तरयो रयुग्घातो धूलिपडणसव्वत्तो ।
तत्थ सवाए निव्वायए य सुत्तं परिहरति ।। चू- घूमागारो आपंडुरो रयो अचित्तो य पंसू भण्णइ, महास्कंधावारगमनसमुद्धता इव विश्रसापरिनामतो समंता रेणुपतनं रयुग्घातो भण्णइ, अहवा - एस रओ, उग्घातो पुण पंसुरता भण्णति, एतेसु बातसहितेसु असहितेसु वा सुत्तपोरिसिं न करेंति ॥ किं चान्यत्[भा.६०८७] साभाचिते तिन्नि दिना, सुगिम्हते निक्खिवंतेजति जोग्गं ।
तो तम्मि पडते वी, कुणंति संवच्छरज्झायं ॥ चू- एते पंसुरयुग्धाता साभाविगा हवेज, असाभाविका वा । तत्थ असाभाविगां जे निग्घायभूमिकंपं चंदोपरागादिदिव्वसहिता, एरिसेसु असाभाविगेसुकते वि उस्सग्गे न करेंति सम्झायं । “सुगिम्हए"त्ति-जइपुण चेत्तसुद्धपक्खदसमीए अवरण्हे जोगं निक्खिवंति दसमीओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org