________________
३०५
उद्देशकः १९, मूलं-१३४६, [भा. ६०९२] [भा.६०९२] उक्कोसेण दुवालस, अट्ट जहन्नेण पोरिसी चंदे।
सूरो जहन्न बारस, पोरिस उक्कोस दो अट्ठा ।। च- चंदोदयकाले चेव गहिओ, संदूसियरातीए चउरो, अन्नं च अहोरतं एवं दुवालस । अहवा - उप्पायग्गहणे सव्वरातीयं गहणं सग्गहोचेव निब्बुडो, संदूसियरातीए चउरो, अन्नंच अहोरत्तं एवं बारस । अहवा - अजाणया अब्भच्छण्णे संकाते न नजति किं वेलं गहणं ?, परिहरिता राती पभाए दिटुंसग्गहोनिव्वुडो, अन्नंच अहोरत्तं, एवंदुवालस । एवं चंदस्स सूरस्स अत्थमगहणे सग्गहनिव्वुडोउवहयरात्तीए चउरो, अनंच अहोरत्तंपरिहरति, एवं बारस । अह उदेंतो गहितो तो संदूसियमहोरत्तस्स अट्ठ, अन्नं च अहोरत्तं परिहरंति एवं सोलस । अहवा - उदयवेलागहिओ उप्पादियगहणे सव्वदिने गहणं होउं सग्गहो चेव निव्वुडो संदूसियअहोरत्तस्स अट्ठ, अन्नं च अहोरत्तं एवं सोलस । अहवा - अब्भच्छन्ने न नजति किं वेलं होहिति गहणं, दिवसतो संकाए न पढियं, अत्यमणवेलाए दिटुंगहणं सग्गहो निव्वुडो सदूसियस्स अट्ट, अन्नध अहोरत्तं, एवं सोलस ॥ [भा.६०९३] सग्गहनिव्वुड एवं, सूरादी जेण होतऽहोरत्ता।
आइण्णं दिनमुक्के, सोचिय दिवसो य रादी य॥ चू-सग्गहणिब्बुडेतंअहोरत्तंउवहतं। कह? उच्यते “सूरादीजेन अहोरत्ता," सूरुदयकालाओ जेण अहोरत्तस्स आदी भवति तं परिहरितुं संदूसितं अन्नं पि अहोरत्तं परिहरियव्वं । इमं पुण आदिन्नं चंदो गहितो रातीएजेव मुक्को,तीसे चेव राईए सेसंचे वजणिज्जं, जम्हा आगामिसूरुदए अहोरत्तसमत्ती। सूरस्सवि दिया गहितोदिया चेवमुक्को, तस्सेवदिवसस्स सेसं रातीयवजणिआ। हवा-सग्गहनिबुडे विधी भणितो।ततोसीसोपुच्छति- “कहं चंदेदुवालस, सूरे सोलस जामा?" आचार्याह- "सूराती जेण होति अहोरत्ता", चंदस्सनियमा अहोरत्तद्धे गते गहणसंभवो अन्नंच अहोरत्तं एवं दुवालस, सूरस्स पुणो अहोरत्तातीए संदूसियअहोरतं परिहरियं, अन्नं पि अहोरत्तं परिहरिव्वं एवं सोलस ।। सादेब्वेत्ति गतं । इदानि बुग्गहे त्ति दारं[भा.६०९४] दुग्गहडंडियमादी, संखोभे डंडिए व कालगते।
___ अनरायए व सभए, जन्चिर निद्दोघऽहोरत्तं ॥ "वुग्गहंडंडियमादि"त्ति अस्य व्याख्या[भा.६०९५] सेणाहिव भोइ महयर, पुंसिस्थीणंच मल्लजुद्धे वा।
लोट्ठादि-भंडणे वा, गुज्झमुड्डाहमचियत्तं ।। धू-डंडियस्स डंडियस्स य वुग्गहो, आदिसद्दातो सेनाहिवस्स सेनाहिवस्स य । एवं दोण्हं भोइयाणं, दोण्हं महत्तराणं, दोण्हंपुरिसाणं, दोण्हं इत्थीणं, मल्लाण वा जुद्धं पिट्टायगलोहभंडणेण वा | आदिसद्दातो विसयपसिद्धासु संसुरुलासु। दिग्गहा प्रायो व्यंतरबहुला, तत्थ पमत्तं देवया छलेज्ज । “उड्डाहो' हा निदुक्ख त्ति, जनो भणेज्ज- अम्हे आवइपत्ताणं इमे सज्झायं करेंति त्ति अचियत्तं हवेज । विसयसंखोभो परचकरागमे । डंडिए वा कालगए भवति । “अणराए"ति रन्नो कालगते निब्मएविजावअन्नोरायान ठविनति । “सभए"तिजीवंतस्स वि रन्नोबोहिगेहिं [17] 20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org