SearchBrowseAboutContactDonate
Page Preview
Page 1200
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १९, मूलं- १३४४, [ भा. ६०७२ ] [भा. ६०७२] असिवे ओमोयरिए, रायदुट्टे भए व गेलण्णे । अद्वाण रोहए वा, कालं च पडुच्च नो कुज्जा ।। सज्झायवज्जमसिवे, रायदुट्टे भय रोहग असुद्धे । इतरमवि रोहमसिवे, भइतं इतरे अलं भयसु ॥ [भा. ६०७३ ] चू- "सज्झायवज्जमसिवे" त्ति - लोगे असिवं वा साधू अप्पणा वा गहितो तत्थ सज्झायं न पदुवेंति आवस्सगादि उक्कालियं करेंति । रायदुडे बोहिगभए य तुण्डिक्का अच्छंति, मा नज्जिहामो, तत्थ कालिंगमुक्कालिगं वा न करेंति । अहवा - "रायदुट्टे भय" त्ति- निव्विसया भत्तपाने पडिसेहे य न करेंति सज्झायं । उवकरण (सरीर) हरे दुविधभेरवे य न करेंति, मा नज्जीहामो त्ति । रोधगे असुद्धे काले वा न करेति । इयरमवि आवस्सगादि उक्कालियं, जत्थ रोधगे अचियत्तं असिवेण य गहिया तत्थ तं पि न करेंति । इयरे त्ति - ओमोदरिया तत्थ भयणा- जइ बितियजामादिसु वेलासु न करेंति सज्झायं, अह न फव्वंति पच्चूसियवेलातो आदिच्चोदयाओ आरद्धा ताव हिंडंति जाव अवरहो त्ति । लम्णट्ठाणेसु “अलं भयसु" त्ति जइ गिलाणो सत्तो अद्धाणिगेण वा न खिन्नो तो करेंति, अह असत्ता तो न करेंति । अहवा - गिलाणपडियरगा वा न करेंति, कालं वा पडुच्च नो कुजति । असुद्धे वा काले न करेंति । अनुपेहा सव्वत्थ अविरुद्धा ।। मू. (१३४६) जे भिक्खू असज्झाइए सज्झायं करेइ, करेंतं वा सातिजति ॥ धू- जम्मि जम्मि कारणे सज्झाओ न कीरति तं सव्वं असज्झाइयं, तं च बहुविहं वक्खमाणं, तत्थ जो करेइ तस्स चउलहुं आणाभंगो अणवत्था मिच्छत्तं आयसंजमविराधना य । तस्सिमेभेदा[भा. ६०७४] असज्झायं च दुविहं, आतसमुत्थं च परसमुत्थं च । जं तत्थ परसमुत्थं, तं पंचविहं तु नायव्वं ॥ चू- आयसमुत्थं चिट्ठउ ताव उवरिं भणिहिति अनंतरसुत्ते, जं परसमुत्थं तं इमं पंचविहं । [भा. ६०७५ ] संजमाउप्पाते, सा दिव्वे चुग्गहे य सारीरे । घोसणयमेच्छरन्नो, कोइ छलिओ पमाएणं ॥ चू- एयमि पंचविहे असज्झाइए जो सज्झायं करेति तस्सिमा आयसंजमविराहमा । दिट्ठतोघोसणय मेच्छरन्नो त्ति ॥ [भा. ६०७६ ] मेच्छभयघोसणणिवे, हियसेसा ते तु इंडिया रन्ना । एवं दुहओ डंडो, सुर पच्छित्ते इह परे य ॥ - चू- खिइपतिट्ठितं नगरं जियसत्तू राया । तेन सविसए घोसावितं जहा मेच्छो राया आगच्छति, तं गामणगराणि मोत्तुं समासण्णे दुग्गेसु ठायह, मा विनस्सिहिह । जे ठिया रन्नो वयणेण दुग्गादिसु ते न विणट्ठा। जे पुण न ठिता ते मेच्छेसु विलुत्ता, ते पुण रन्ना आणाभंगो मम कओ त्ति जं किंचि हियसेसं पितं पि डंडिता एवं असज्झाइए सज्झायं करेंतस्स दुहतो डंडो इह भवे "सुर"त्ति देवताए छलिज्जति, परभवं पडुच नाणादिविराधना पच्छित्तं च ॥ इमोदितोवणओ[भा. ६०७७] Jain Education International ३०१ राया इव तित्थकरो, जाणवता साधु घोसणं सुत्तं । च्छो य असज्झाओ, रतणधणाई च नाणादी ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy