________________
३००
निशीथ-छेदसूत्रम् -३-१९/१३४४ [भा.६०६६] अन्नतरपमादजुत्तं, छलेज्ज अप्पिड्डिओ न पुण जुत्तं ।
अद्धोदहिहिती पुण, छलेज जयणोवउत्तं पि॥ चू-सरागसंजतोसरागत्तणतो इंदियविसयादिअन्नतरेपमादजुत्तोहवेज, विसेसतोमहामहेसु तंपमायजुत्तं पडिनीयदेवताअप्पिड्डिया खित्तादि छलणं करेज्ज । जयमाजुत्तंपुण साहुंजो अप्पिडितो देवो अद्धोदधीओ ऊट्टिइत्ति सो न सक्केति छलेउं - अद्धसागरोवमठितितो पुण जयणाजुत्तं पि छलेति, अस्थि से सामत्थं, तं पि पुबवेरसंबंधसरणतो कोति छलेज्ज ।।
चोदगाह- "बारसविहम्मिवितवे, सब्भितर बाहिरे कुसलदिढे । न वि अस्थि नविय होही, सज्झायसमो तवोकम्मं ।" किं महेसु संझासु वा पडिसिज्झति?, आचार्याह[भा.६०६७] कामं सुओवओगो, तवोवहाणं अनुत्तरं भणितं।
पडिसेहितम्मि काले, तहावि खलु कम्मबंधाय॥ . चू-दिटुं महेसु सज्झायस्स पडिसेहकारणं । पाडिवएसु किं पडिसिज्झइ?, उच्यते[भा.६०६८] छणियाऽवसेसएणं, पाडिवएसु वि छणाऽणुसज्ज॑ति ।
महवाउलत्तणेणं, असारितामंच सम्माणो॥ धू-छनस्स उवसाहियं जं मज्जपाणादिगंतं सव्वं गोवभुत्तं, तंपडिवयासु उवभुंजंति, अतो पडिवतासु वि छनो अनुसन्नति । अन्नं च महदिनेसु वाउलत्तणतो जे य मित्तादि न सारिता ते पडिवयासु संभारिजंति त्ति छणो वट्टति, तेसु वि ते चेव दोसा, तम्हा तेसु वि नो करेजा। [भा.६०६९] बितियागाढे सागारियादि कालगत असति वोच्छेदे ।
एतेहि कारणेहिं, जयणाए कप्पती कातुं ।। चू-जे भिक्खू चउकालं सज्झायं न करेइ न करेंत वा सातिजति ।।
खू-कालियसुत्तस्स चउरो सज्झायकाला, ते यचउपोरिसिनिप्फण्णा, ते उवातिणावेति त्ति - जो तेस सज्झायं न करेइ तस्स चउलहुं आणादिणो य दोसा। [भा.६०७०] अंतो अहोरत्तस्स उ, चउरो सज्झायपोरिसीओ उ।
जे भिक्खू उवायणति, सो पावति आणमादीणि ।। धू-अहोरत्तस्स अंतो अभंतरे, सेसं कंट्यं ।। चाउकालं सज्झायं अकरेंतस्स इमे दोसा। [भा.६०७१] पुबगहितंच नासति, अपुव्वगहणं कओ सि विकहाहिं ।
दिवस-निसि-आदि-चरिमासु चतुसु सेसासु भइयव्वं ॥ धू-सुत्तत्थे मोत्तुंदेस-भत्त-राय-इस्थिकहादिसुपमत्तोगच्छति अगुणेतस्स पुव्वगहितं नासति, विकहापमत्तस्स य अपुव्वं गहणं नस्थि, तम्हा नो विकहासु रमेज्जा । दिवसस्स पढमचरिमासु निसीए य पढमचरिमासु य-एयासुचउसु वि कालियसुयस्स गहणं गुणणं च करेन्ज । सेसासु त्ति दिवसस्स बितियाए उक्कालियसुयस्स गहणं करेति अत्थं वा सुणेति, एसा चेव भयणा । ततियाए वा भिक्खं हिंडइ, अह न हिंडति तो उक्कालियं पढति, पुव्वगहियमुक्कालियं वा गुणेति, अत्थं वा सुणेइ । निसिस्स बिइयाए एसा चेव भयणा सुवइ वा । निसिस्स ततियाए निद्दाविभोक्खं करेइ, उक्कालियं गेण्हति गुणेति वा, कालियंवा सुत्तमत्थवा करेति । एवं सेसासु भयणा भावेयव्वा ।। चाउक्कालियसज्झायस्स वा अकरणे इमे कारणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org