________________
पीठिका- [भा. १]
अस्थाहिगारो पच्छित्तेण मूलगुण-उत्तरगुणाण । इच्चेयं निसीहचूलज्झयणं आनुपुब्विमाइएहिं दारेहिं जत्थ जत्थ समोयरति तत्थ तत्थ समोयारियं । गओ उवक्कमो।
इयाणि निक्खेवो सो तिविहो-ओहनिप्फण्णो १ नामनिप्फण्णो २ सुत्तालावगनिप्फण्णो ३। अज्झयणं अज्झीणं आओ झवणा य एगट्ठा । अज्झयणं नामादिचउब्विहं पन्नवेऊणं भावे इणं भवति । “जह दीवा दीवसय" गाहा ३ । आओ भवणासु वि नामादि ।। ३ ।। पवितेसु इमाओ गाहाओ भवंति ! "नाणस्स दंसणस्स" य गाहा ।। ४ ।। “अविहं कम्मरयं" गाहा। गओ ओघ-निष्फण्णो ॥१॥
इयाणिं नाम-निष्फण्णो । सो य नामाओ भवतित्ति काउं भन्नति नाम-निप्फण्णो[भा. २] आयारपकप्पस्स उ, इमाइं गोण्णाई नामधिज्जाई ।
___आयारमाइआई, पायच्छित्तेणऽहीगारो॥ घू.आयरणं “आयारो"। सोयपंचविहो । नाण १ दंसण २ चरित्त ३ तव ४ विरियायारो ५ व । तस्स पकरिसेणं कप्पणा “पकप्पणा' ।सप्रभेदप्ररूपणेत्यर्थः । “इमाई" ति वक्खमाणाति "गोण" ग्रहणं पारिभासियवुदासत्थं । तंजहा-सह मुद्दो समुद्दो, इंदं गोवयतीति इंदगोवगो एवं तस्स आयारपकप्पस्स नामं न भवति । गुणनिप्फण्णं भवति । गुणनिप्फण्णं गोण्णं । तं चेव जहत्थमत्थवो विति । तं पुण खवणो जलणो तवणो पवणो पदीवो य नामाणि अभिधेयाणि "नामधेजाणि"।
अहवा धरणीय णि य धेजाति “नामधेजाति' सार्थकाणीत्यर्थः । “आयारो' आदि जेसि ताणि नामाणि आयारदीणि पंच, पायच्छित्तेणहीगारति । छटै दारं ।
सीसो पुच्छति-ननुपायच्छित्तेणहीगार अत्याहिकारे एव भणिओ? आयरियो भणति"सच्चं तत्थ भणिओ इह विशेष--ज्ञापनार्थं भन्नति । अन्नस्थ वि आयारसरुवपरूवणा कया इह तु आयारसरूवं सपायच्छित्तं परूविज्झति ।" अहवा प्रायश्चित्ते प्रयत्न इत्यर्थः । अहवा इह भणिओ तत्थ दट्ठव्यो । आयारमाइयतिं तिजं भणियं ताणि य इमाणि । [भा. ३] आयारो अग्गं चिय, पकप्प तह चूलिया निसीहं ति ।
नीसितं सुतत्थ तहा, तदुभए आनुपुब्वि अक्खातं ॥ चू. एसा दारगाहा वक्खमाणसरूवा ॥आयारमाइयाणंइमा-सामएणनिक्लेवलखणा गाहा[भा. ४] आयारे निक्खेवो, चउविधो दसविधो य अग्गमि ।
छक्को य पकप्पंमि, चूलियाए निसीधे य॥ घू. जहासंखेण जं भणियं आयारेचउविहो निक्लेवो। [भा. ५] नामं ठवणायारो, दव्वायारो य भावमायारो।
एसो खलु आयारे, निक्खेवो चउब्विहो होइ ।। चू, नाम-ठवणाओ गयाओ । दव्वायारो दुविहो । आगमओ १ नोआगमओ य २ । आगमओ जाणए अनुवउत्ते । नोआगमओ जाणगसरीरं भवियसरीरं-जाणग-भवियसरीरवइरित्तो इमो
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org