________________
२७६
निशीथ-छेदसूत्रम् -३-१७/१२३८
धू-जहा जराजुण्णदेहो थेरो बलवता तरुणेण जमलपाणिणा मुद्धे आहते जारिसं वेयणं वेयति, ततो अधिकतरं ते संघट्टिता वेयणं अनुहवंति, तम्हा न जुत्तं जं तुम भणसि ।।
इमं बितियपदं[भा.५९६२] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे।
अद्धाण रोहए वा, जयणा गहणं तु गीयत्थे । घू-पूर्ववत् । गीयत्यो इमाए जयणाए गहणं करेति -पुव्वं मीसे परंपरहितो गेण्हति, ततो गीसे अनंतरो, ततो सचित्ते परंपरे, ततो सचित्ते अनंतरे, एवं अनंतकाए वि, एस परित्तानंतेसु कमो दरिसिओ॥गहणे पुण इमा जयणा[भा.५९६३] पुव्वं मीसपरंपर, मीसे तत्तो अनंतरे गहणं।
सच्चित्त परंपरऽनंतरे य एमेव य अनंते ।। छू-पुव्वं परित्ते मीसे परंपरहितो गेण्हति, ततो मीसअनंतपरंपरं, ततो सचित्तपरित्तपरंपरं, ततो अनंतमीसअनंतरं, ततो अनंतसचित्तपरंपरं, ततो परित्तसचित्तअनंतरं, ततो अनंत. सचित्तअनंतरं आहारे भणियं॥ [भा.५९६४] आहारे जो उ गमो, नियमा सो चेक होइ उवहिम्मि।
नायब्बो तु मतिमता, पुव्वे अवरम्मि य पदम्मि । मू. (१२३९)जे भिक्खू अचुसिणं असनं वा पानं वा खाइमंवा साइमंवा सुप्पेण वा विहुणेण वा तालियंटेण वा पत्तेण वा पत्तभंगेण वा साहाए वा साहाभंगेण वा पेहुणेण वा हेपुणहत्येण वा चेलेण वा चेलकण्णेण वा हत्येण वा मुहेण वा फुमिता वीइत्ता आहटु देजमाणं पडिग्गाहेइ पडिग्गाहेंतं वा सातिजति ।। [जे भिक्खू असनं वा पानं वा खाइमं वा साइमं वा उसिणुसिणं पडिग्गाहेइ पडिग्गाहेंतं वा सातिजति ।।] [भा.५९६५] जे भिक्खू असनादी, उसिणं निव्ववियसंजयहाए।
विहुवणमाईएहिं, पडिच्छए आणमादीणि ।। धू-"निव्वाविय" त्ति उल्लवेऊण, सेसं कंठयं । उसिणे घेप्पंते इमे दोसा[भा.५९६६] दायग-गाहगडाहो, परिसडणे काय-लेव-नासो य ।
डज्झति करोति पादस्स छड्डणे हाणि उड्डाहो । चू-परिसडते वा भूमीते छक्कायवहो, अच्चुसिणेणवाभाणस्स लेबोडज्झति, उसिणे दिज्जमाणे वा करे डझमाणो पायं तं छड्डेज, तम्मि भग्गे असति भायणस्स अप्पणो हानी, बहु असनादि परिवियं दटुं “बहि फोड"त्ति उड्डाहो । जनो वा पुच्छत- "कहं ड्डो' ? त्ति संजयस्स भिक्खं देज्जमाणो जणे फुसंते उड्डाहो त्ति । इमो अववादो[भा.५९६७] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे।
अद्धाण रोहए वा, काले वा अतिच्छमाणम्मि।। चू-काले अतिच्छमाणे त्ति जाव तंपरिक्कमेण सीतीभवति ताव आइचो उवत्थमं गच्छति । अतो सूपादीहिं तुरियं सीयलिज्जति, न, दोसो ।। उसिणे पुण कारणे घेप्पंते इमा जयणा[भा.५९६८] गिण्हति मिसीतितुंवा, सज्झाए महीय वा ठवेऊणं ।
पत्ताबंधगते वा, धोलणगहिते व जतणाए।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org