________________
उद्देश : १६, मूलं- १०९७, [भा. ५८८३]
पमाण उवओगछेयणं ति गतं । इदानिं “ मुहे "त्ति दारं
[भा. ५८८४ ] बितिय ततिएसु नियमा मुहकरणं होज तस्सिमं मानं । तं पि यतिविहं पादं, करंडयं दीह वट्टं च ॥
२५३
चू-बितियं अप्पपरिकम्मं, (ततियं बहुपरिकम्मं) एतेसु नियमा मुहकरणं, तं च मुहं तिविहं - करंडाकृति दीहं ति ओलंबगं, वट्टं ति समवउरंसं । तेसि मुहस्स इमं माणंअकरंडगम्मि भाणे, हत्थो उड्डुंजहा न घट्टेति । एयं जहन्नयमुहं, वत्युं पप्पा ततो विसालं ।।
[भा. ५८८५ ]
-
धू- अकरंड ओलंबओ समचउरस्सं वा, एतेसु मुहप्पमाणं हत्थो पविसंतो निप्फिडतो वा जहा उड्ड अह य न घट्टेति न स्पृशतीत्यर्थः । एयं सव्वजहन्नमुहप्पमाणं । अतो परं वत्युं ति महंते महंततरं विसाले विसालतरं मुहं कजति, जं पुण करंडगाकृति तस्स विसालमेव मुहं कज्जति । अन्नहा तं दुकप्पयं भवति ।। एस पडिग्गहो भणितो । इदानिं मत्तगो भण्णति - अत्राह चोदकः - न तित्थकरेहिं मत्तगो अनुन्नातो | कहं ?, यस्मादुक्तं
[भा. ५८८६ ]
दव्वे एगं पादं वृत्तंतरुणो य एगपादो उ। अप्पोवही पसत्थो, चोदेति न मत्तओ तम्हा ॥
चू- उवकरणदव्वोभोयरियाए भणियं- “एगे वत्थे एगे पाए चियत्तोवगरणसज्जणया" तथा चोक्तं- "जे भिक्खू तरुणे बलवं जुवाणे से एगं पादं धरेज्ज" तथा चोक्तं "अप्पोवही कलहविवज्रणाय, विहारचरिया इसिणं पसत्था" । चोदगो भणति - जम्हा एवं बहुसुयं, अन्नेसु वि सुत्तपदेसु भणियं, तम्हा न मत्तगो घेत्तव्वो || आयरियाह
[भा. ५८८७]
जिनकप्पे सुत्तेतं, सपांडेग्गहकस्स तस्स तं एगं । नियमा थेराणं पुण, बितिजओ मत्तओ भणिओ ||
चू- एगवत्थपादादिया जे सुत्तपदा चोदेसि, एते सपडिग्गहस्स सपाउरणस्स य जिनकप्पियस्स सुत्ता। थेराणं पुणं नियमा पडिग्गहस्स बितितो मत्तगो भवति, स तित्थयरेहिं चेव अनुन्नातो, 'अप्पो वहिगहणातो दुपत्तो अप्पोवही चेव, जतो तिप्पभिति बहुत्तं, तम्हा दिवं मत्तगगहणं ॥ तं अगेण्हते पच्छित्तं । इमे य दोसा[भा. ५८८८]
अग्गहणे वारत्तग, प्रमाण हीनाऽहियसोही अववाए।
परिभोग गहण बितियपद लक्खणादी मुहं जाव ॥
- अग्गहणे त्ति अस्य व्याख्या
[भा. ५८८९ ]
मत्तगऽगेहणे गुरुगा, मिच्छत्तं अप्प परपरिचाओ । संसत्तग्गहणम्मिय, संजमदोसा मुणेयव्वा ॥
चू- मत्तगं अहंते चउगुरुगा पच्छित्तं, णवसङ्घादि मिच्छतं गच्छे। कहं ? उच्यते तेन चेव डिग्गहेण निल्लेवंतं ददुद्दिधम्मे त्ति, जति पडिग्गहे आयरियातीणं गेण्हति अप्पा चत्तो, अह अप्पणी गेहति तो आयरियादी पदा चत्ता । मत्तगअभावे संसत्तभत्तपानं कहिं गेण्हउ ? अहापडिलेहियं पडिग्गहे चैव गेण्हति, तो संजमविराहणा सवित्थरा भाणियव्वा । छक्काय च० गाहा । "वारत" त्ति अस्य व्याख्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org