________________
२५२
निशीथ-छेदसूत्रम् -३-१६/१०९७ चू- असति त्ति अहाकडस्स “तिगे' त्ति तिन्निवारा “जुत्तो जोगो" अहाकडं तयो वारा मार्गितमित्यर्थः,पुण ति अवधारणे।किंअवधारेति?, उच्यते-तिण्हं वाराण परओअप्पपरिकम्मेव गेण्हति । एस ओहिए उवग्गहिए वा पादे, वत्थे अन्नम्मि वा उवहिम्भि विही गेण्हियव्यो । एवं क्रमागते अप्पपरिकम्मेउवउत्तो छेदनभेदनं करेंतो विसुद्धो, नतत्थपच्छित्तं तं विहिं अवेक्खंतस्स, प्रत्युत निर्जरा विपुला भवति।।चोदगाह-“ननु अप्पपरिकम्ममादिसुघेप्पमाणेसुछेदनादिकरणे आयसंजमविराहणा भवति ।" आचार्याह[भा.५८७९] चोदग! एताए चिय, असती य अहाकडस्स दो इतरे।
कप्पंते छेदने पुण, उवओगं मा दुवे दोसा ।। चू-हे चोदग! जा एसा दुविहा संताऽसंतासती भणिया ताए अहाकडस्स असतीते दो इतर त्ति अप्पपरिकम्मं बहुपरिकम्मं च कप्पते घेत्तुं, तेसु पुण छेदनादि करेंतो सुद्रुवुत्तो करेति, मा दुवे दोसा भविस्संति, आयसंजमविराधनादोसा इत्यर्थः । अस्यैवार्थस्य अपरः कल्पः[भा.५८८०] अहवा विकओ नेनं, उवओगो न वि य लब्भती पढमं ।
हीनऽधियं वा लब्भइ, पमाणओ तेन दो इयरे ।। चू-उवओगो त्ति मागणजोगे पढमं ति अहाकडयं, अहवा - लब्भई अहाकडं तं पमाणतो हीनं अहियंवा लब्भइ, तेन कारणेन “दो इतरे"त्ति, “इतरं"ति-अप्पपरिकम्मं सुद्धं पमाणजुतं गेण्हति, तस्सासति हीनप्पमाणाइरेगलंभे वा बहुपरिकम्मं सुद्धं जुत्तप्पमाणं घेप्पति॥
इमं च अप्पपरिकम्मं पडुच भण्णइ[भा.५८८१] जह सपरिकम्मलंभे, मग्गंते अहाकडं भवे विपुला ।
निजरमेवमलंभे, बितियस्सितरे भवे विपुला ॥ घू-जहा सपरिकम्मे त्ति अप्पपरिकम्मे सुद्धे जुत्तप्पमाणे लब्भमाणे वि अहाकडं मग्गंतस्स निजरा विपुला भवति, तहा पढमस्स त्ति अहाकडस अलंभे इयरं त्ति - अप्परिकम्मं मगंतस्स विपुला निज्जराभवति । अहवा-एतीए गाहाए चउत्थं पादं पढंति “बीयस्सितरे भवे विउल''त्ति। बितियं अप्पपरिकम्म, तस्स अलाभे इयरं ति बहुपरिकम्म, तं मगंतस्स निजरा विउला भवति, पढमबितियाण अलंभे संतासंतासतीए वा ।। अहवा - जत्थ ते लब्भंति तस्थिमे कारणा[भा.५८८२] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे।
सेहे चरित्त सावय-भए वततियं पि गेण्हेजा ।। धू-जत्थ अहाकडं पादं अप्पपरिकम्मं वा लब्मति तत्थ असिवं, अंतरे वा परिरयगमणं च नस्थि, एवं ओमरायदुटुं बोहिगादीण वा भयं गिलाणपडिबंधेण वा तत्थ न गम्मइ, सेहस्स वा तस्थ सागारियं चारित्तभेदो त्ति, तत्थंतरा वा चरित्ताओ उवसग्गति, सीहादिसावयभयं तत्य अंतरावा, एवमादिकारणेहिं अगच्छंतो ततियं । ततियंति- बहुपरिकम्मंसत्थाणेचेव गेण्हति।।
गयमत्थं सीहावलोयणेण भणति[भा.५८८३] आगंतुगाणि ताणि य, सपरिक्कम्मे य सुत्तपरिहाणी।
एएण कारणेणं, अहाकडे होति गहणं तु॥ चू-चरिमं परिकम्मेंतस्स सुत्तस्थपरिहाणी। शेषं गतार्थम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org