________________
२५४
निशीथ-छेदसूत्रम् -३-१६/१०९७ [भा.५८९०] वारत्तग पव्वजा, पुत्तो तप्पडिम देवथलि साहू ।
पडिचरणेगपडिग्गह, आयमणच्चालणा छेदो। चू- वारत्तपुरं नगरं तत्थ य अभग्गसेनो राया, तस्स अमच्चो वारत्तगो नाम । सो घरसारं पुत्तस्स निसिउं पव्वइतो । तस्स पुत्तेण पिउभत्तीए देवकुलं करित्तुरयहरणमुहपोत्तियपडिग्गहधारी पिउपडिमा तत्थ ठाविया । तत्य थलीए सत्तागारोपवत्तितो।तत्थ एगो साधू एगपडिग्गहधारी तत्य थलीए पडिग्गहए भिक्खं घेत्तुं, तं भोत्तुं तत्थेव पडिग्गहे पुणो पाणगं घेत्तुं सन्नं वोसिरिउं, तेनेव पडिग्गहेण निल्लेवेति । तेसिं सत्ताकारनिउत्ताणं चिंता - कहं निल्लेवेइ त्ति, पडियरतो दिट्टो, तेहिं निछूढो । तेहिं य ताणि भायणाणि अगनिकाइयाणि अन्नाणिछड्डियाणि, तस्स अन्नेसिंच साधूणं वोच्छेओ तत्थ जातो, उड्डाहो य ।। इमं मत्तगस्स पमाणं[भा.५८९१] जो मागहओ पत्थो, सविसेसतरंतु मत्तगपमाणं ।
दोसु वि दव्वग्गहणं, वासावासेसु अहिगारो॥ घ-मगहाविसए पत्थो त्ति कुलवो। दोसवित्तिउड्बद्धे वासासय। कारणे असनंपाणगदव्वं वा गेण्हति । अन्ने पुण भणंति - दोसु वि त्ति - पडिग्गहे भत्तं, मत्तगे पाणगं । इहं पुण मत्तगेण वासावासासु अधिकारो। वासासु पढमंचेव जत्थ धम्मलाभोत्ति तत्थ पानगस्स जोगो कायब्वो। किं कारणं?, कयाति वग्धारियवासं पडेज, जेण राओघरं न सक्केतिसंचरिउं, ताहे विना दव्वेण लेवाडो भवति, तम्हा पढमभिक्खातो चेव पानगं मग्गियव्वं । अहवा- वासासु संसञ्जति त्तितेण सोहिजइ त्ति अतो तेन अधिकारो॥अधवा इमं पमाण[भा.५८९२] सुक्खोल्ल ओदनस्सा, दुगाउतद्धाणमागओ साहू ।
. भुंजति एगट्ठाणे, एतं खलु मत्तगपमाणं ॥ चू-अप्पेण उल्लिओ सुक्कोयणो, अहवा-सुक्खो चेव ओयणो अन्नभायणगहितेण तिम्मणेण जो पजत्तिओ भवइ, एयं मत्तगस्स पमाणं ।। अधवा इमं पमाणं[मा.५८९३] भतस्स व पानस्स व, एगतरागस्स जो भवे भरिओ।
पञ्जत्तो साहुस्सा, एतं किर मत्तगपमाणं ॥ खू-मत्तगो जुत्तप्पमाणो घेत्तव्यो, हीनप्पमाणे अतिरित्ते वा बहू दोसा ।। एत्य हीने त्ति दारं-तस्सिमे दोसा[भा.५८९४] डहरस्स एते दोसा, ओभावण खिंसणा गलंते य ।
छण्हं विराधना भाणभेयो जंवा गिलाणस्स ।। चू-ओभावणा , चप्पाचपिं भरेमाणं दटुंभणाति - इमे दरिद्दा दुक्खभग्गा पव्वइत त्ति । अहवा-चप्पाचप्पि भरेमाणं दटुंभणाति-इमे असंतुहत्ति, खीसंतिअतिलोभगिचे त्ति वा भणाति, अतिभारियगलंते य पुढवादिछक्कायविराधना लेवाडिजति, तत्थ धुवणाधुवणे दोसा । अहवालेवाडणभया तत्थुवओगेण खाणुमादी न पेहति, अतो भायणविराधना। चप्पचप्पिं वा करेंतस्स भायणविराहणा । गिलाणमादियाण वा अप्पज्जत्तं भवति तेन तेसिं विराधना ।।
अहवा इमे डहरे दोसा[भा.५८९५] पडणं अवंगुतम्मि, पुढवी-तसपाण-तरुगणादीणं ।
आनिज्जते गामंतरातो गलणे यछक्काया। For Private & Personal Use Only
Jain Education International
www.jainelibrary.org