________________
२४०
निशीथ -छेदसूत्रम् - ३- १६/१०९७
[भा. ५७९७]
[भा. ५७९८]
चू- जे दढा ते उक्कोसा, दढदुब्बला मज्झिमा, दुब्बला जहन्ना, सेसं कंठं । गिम्हासु तिन्नि पडला, चउरो हेमंति पंच वासासु । उक्साउ एए, तो पुण मज्झिमे वोच्छं । गिम्हासु चउ पडला, पंच य हेमंति छच्च वासासु । एए खलु मज्झिमा य, एत्तो उ जहन्नओ वुच्छं ।। गिम्हासु पंच पडला, छप्पुण हेमंत सत्त वासासु । तिविहमि कालछेए, पायावरणा भवे पडला || कंठाओ कायव्वाओ । इमं रयोहरणंधनं मूले थिरं मज्झे, अग्गे मद्दवजुत्तयं । एगंगियं अझुसिरं, पोरायामं तिपासियं ॥
[ भा. ५७९९ ]
चू- तिन्नि विगाहाओ [भा. ५८०० ]
- हत्थग्गहपदेसे मूल भण्णति, तत्थ घनं वेढिज्जति, मज्झति रयहरणपट्टगो सो य दढो, भगो वा मज्झंसो दढो, अग्गा दसाओ ताओ मद्दवाओ कायव्वाओ, एगंगियं दुगादिखंडं न भवति, अज्झसिरं ति रोमबहुलं न भवति, वेढियं अंगुट्ठपव्वमेत्तं तिभागे तज्जायदोरेण बद्धं तिपासियं ॥ भण्णति
[ भा. ५८०१]
अप्पोल्लं मिउपम्हं, पडिपुन्नं हत्थपूरिमं । तिपरियल्लमणिस्सिद्धं, रयहरणं धारए एगं ॥
चू
अप्पोल्लं - अज्झसिरमित्यर्थः, मृदुदशं, पडिपुन्नं प्रमाणतः बत्तीसंगुलं सह निसेज्जाए, हत्थपूरिमणिसेज्जाए तिपरियलं वेढिजति, “अनिसहं" ति उग्गहा अफिट्टं धरिजति ।। उन्नियं उट्टियं वावि, कंबलं पायपुच्छणं । रयणिप्पमाणमित्तं, कुज्जा पोरपरिग्गहं ।।
[भा.५८०२]
चू- उन्निय-कंबलं उट्टियकंबलं वा पायपुंछणं भवति । रयणि त्ति हत्थो, तप्यमाणो पट्टगो ॥ [ भा. ५८०३] संथारुत्तरपट्टो, अड्डाइजा य आयया हत्या । दोsपि य वित्थारो, हत्यो चउरंगुलं चेव ।।
चू- उन्निओ संथारपट्टगो, खोमिओ तप्पमाणो उत्तरपट्टगो, सेसं कंठ्यं ।। इमो चोलपट्टगो[भा. ५८०४] दुगुणो चउग्गुणो वा, हत्यो चउरंस चोलपट्टी य धेरजुवाणाणट्ठा, सण्हे धूलंमि य विभासा ।।
चू- दढो जो सो दीहत्तणेण दो हत्था वित्थारेण हत्थो सो दुगुणो कतो समचउरंसो भवति, जो ददुब्बलो सो दीहत्तणेण चउरो हत्था, सो वि चउगुणो कओ हत्थमेत्तो चउरंसो भवति, एगगुणं ति गणणप्पमाणे, उन्निया एगा निसिज्जा पमाणप्यमाणेन हस्तप्रमाणा तप्पमाणा चेव तस्स अंतो पच्छादणा खोमिया निसेज्जा ।।
[ भा. ५८०५ ]
चउरंगुलं वितत्थी, एयं मुहनंतगस्स उ पमाणं । बीओविय आएसो, मुहप्पमाणेण निप्पन्नं ॥
चू- बितियप्पमाणं विकण्णकोणगहियं नासिगमुहं पच्छादेति जहा किकाडियाए गठी भवति ॥ [भा. ५८०६ ] गोच्छयपादट्ठवणं, पडिलेहणिया य होइ नायव्वा । तिन्हं पि उप्पमाणं, वितत्थि चउरंगुलं चेव ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org