________________
उद्देशक : १६, मूलं-१०९७, [भा. ५७९०]
२३९
जहा पत्तगबंधकण्णा चउरंगुला भवंति - गंठीए अतिरित्ता भवंतीत्यर्थः ।।
इमं रयताणस्स पमाणप्पमाणं[भा.५७९१] रयताणपमाणं, भाणपमाणेण होइ निष्फण्णं ।
पायाहिणं करतं, मज्झे चउरंगुलं कमइ ।। मज्झि त्ति - मुहंताओ मुहाओ जहा दो वि अंता चउरंगुलं कमंति एवं रयताणप्पमाणं । अहवा - जिनकप्पियस्स कप्पप्पमाणं इमं[भा.५७९२] अवरो वि य आएसो, संडासो सोस्थिए निवण्णे य ।
जं खंडियं ददं तं, छम्मासे दुब्बलं इयरं ।। चू-आदेसो त्ति- प्रकारः । संडासो त्ति कप्पाण दीहप्पमाणं, एयं जानुसंडासगातो आढत्तं ते पडिच्छादेंतो जाव बंधं एयं दीहत्तणं । सोथिए त्ति - दो वि बोधब्बकण्णे दोहिं विहत्येहिं घेत्तुं दो विबाहुसीसे पावति । कह? उच्यते-दाहिणेणं वामंबाहुसीसं, एवंदोण्ह विकलादीण हृदयपदेसे सोत्थियागारो भवति । एवं कप्पाण बोधव्वं ।। एत्थ आएसेण इमं कारणं[भा.५७९३] संडासछिड्डेण हिमाइ एति, गुत्ता अगुत्ता वि य तस्स सेज्जा ।
हत्थेहि तो गेण्हिय दो विकन्ने, काऊण खंधे सुवई व झाई ।। धू-जिनकप्पियाण गुत्ता अगुत्ता वा सेज्जा होजा, ताए सेज्जाए उक्कुडुअनिविट्ठस्स संडासछिड्डेसु अही हिमवातो वा आगच्छेज, तस्स रक्खणट्ठाते, तेन कारणेण एस पाउरणविही, कप्पाण एवं पमाणं भणियं- "दोवि कन्ने" ति दो वि वत्थस्स कन्ने घेत्तुं निवण्णो निसण्णो वा सुवति झायति वा । सो पुण उक्कुडतो चेव अच्छइ प्रायो जग्गति य। केई भणंति - उक्कुडुओ चेव निद्दाइओ सुवइ ईसिमेतं ततियजामे । सो पुण केरिसंवत्थं गेण्हति? जं "खंडियं" ति छिन्नं जं एक्कातो पासाउ, तं च जं छम्मासं धरति जहन्नेणं तं दढं गेण्हति, "इयरं" ति जं छम्मासंन धरति तं दुब्बलं न गेण्हति ।।एयं गच्छनिग्गयाणंपमाणं गतं । इदानिंगच्छवासीणं प्रमाणंप्रमाण-प्रमाणं च भण्णत्ति[भा.५७९४] कप्पा आतपमाणा, अड्वाइज्जा उ वित्थडा हत्थे।
एवं मज्झिम माणं, उक्कोसं होति चत्तारि॥ चू- उक्कोसेण चत्तारि हत्थ दीहत्तणेणं एवं पमाणं अनुग्गहत्यं घेराण भवति, पुहुत्ते वि छ अंगुला समाधिया कज्जति ।। मज्झिमुक्कोसएसुदोसु वि पमाणेसुइमे कारणं[मा.५७९५] संकुचित तरुण आतप्पमाण सुवणे न सीतसंफासो ।
दुहतो पेल्लण थेरे, अनुचिय पाणादिरक्खा य॥ चू-तरुणभिक्खू बलवंतो, सो संकुचियपाओ सुवति, जेन कारणेण तस्स न सीतस्पर्शी भवति तेन तस्स कप्पा आयप्पमाणा। जो पुण थेरो सो खीणबलोन सक्केति संकुचियपादो सुविउं तेन तस्स अहियप्पमाणा कप्पा कप्पंति । "पेल्लणं" ति अक्कमणं "दुहओ" त्ति - सिरपादांतेसु दोसु अ पासेसु एवं तस्स सीतं न भवति । सेहस्स वि अनुच्चिए सुवणविहिम् एवं चेव कप्पाण पमाणं कजति । अवि य पाणदया कया भवति, न मंडूकप्लुत्या कीडाती पविसंतीति ॥
इमं पडलाण गणणप्पमाणं[भा. ५७९६] तिविधम्मि कालछेदे, तिविधा पडलाओ होति पादस्स।
___ गिम्ह-सिसिर-वासासुं, उक्कोसा मज्झिम जहन्ना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org