________________
२३८
निशीथ-छेदसूत्रम् -३- १६/१०९६ धू-कमेसुत्ति-पदेसु जा रेणू सा संथारभूमीए परिसडति, उवकरणे वा लग्गति, अबहुमानो अविनओय संघट्टिए कओ, अन्नं च उच्छूवणे रखियब्वे वतिं रक्खति - न भंजणं देति, तस्स रक्खणे उच्छुवणंरक्खितं चेव, एवं संथारगस्स असंघट्टणे गुरुस्स देहातियां दूरातो चेव परिहरिता संजमायविराहणा य, आयरियं च अवमन्नतेन संजमो विराहिओ । कहं ? जेन तम्मि चेद णाणदंसणचरित्ताणि अधीणाणि- “जे याविमंदेत्ति गुरुं०" वृत्तं। आयविराहणा-जाए देवयाए आयरिया परिग्गहिता सा विराहेज, अन्नो वा कोइ आयरिय पक्खित्तो साधू उडेजा, तत्य असंखडादी दोसा॥ [भा.५७८४] बितियपदमणप्पज्झे, न खमे अविकोविते व अप्पज्झे ।
खित्तादोसण्णं वा, खामे आउट्टिया वा वि ।। चू-अणप्पज्झो सो वा अजाणतो नखामेति, आयरियं वा खितादिचित्तं सारवेंतो दित्तचित्तं वाउवेच्च संघटेजा, ओसन्नं वा “मंएएओसण्णमिति परिभवंति' त्ति उज्जमेज्जा, एवंआउट्ठियाए वि संघहेजा पच्छा खमावेइ ॥
म. (१०९७) जे भिक्खूपमाणाइरित्तं वा गणणाइरित्तं वा उवहिं धरेइ, धरेंतं वा सातिजति।। [भा.५७८५] गणणाए पमाणेण य, हीनतिरित्तं वजो धरेज्जाहि ।
ओहोवग्गह उवही, सो पावति आणमादीणि ॥ घू-उवधी दुविहो - ओहोवही उवग्गहितो य । एक्कक्को तिविहो - जहन्नो मज्झिमो उक्कोसो य । तत्थ एक्कक्के गणणापमाणं पमाणपमाणं च, तं हीनं अधिकं वा जो धरेति । तत्थ ओहओ. सुत्तभणियंचउलहुं । विभगतो-अन्नअत्येण उवधिनिष्फण्णं भारभयपरितावणादी दोसा, जम्हा एते दोसा तम्हा न हीनातिरित्तं धरेयव्वं ।। जिन-थेराणं गणणातिपमाणेण जाणणथं भण्णति[भा.५७८६] पत्तं पत्ताबंधो पायट्ठवणंच पायकेसरिया ।
पडलाइ रयत्ताणं, च गुच्छओ पायनिज्जोगो ।। - इमं जिनकप्पियाणं सरीरोवहिप्पमाणं[मा.५७८८] तिन्नेव यपच्छागा, रयहरणं चेव होइ मुहपोत्ती।
एसो दुवालस विहो, उवही जिनकप्पियाणं तु।। इमं जहन्नमज्झिमुक्कोसाण कप्पाण य प्पमाणं[भा.५७८९] चत्तारि उ उक्कोसा, मज्झिमगा जहन्नगा वि चत्तारि।
कप्पानं तु पमाणं, संडासो दो य रयणीओ।। चू-संडासो त्ति कुडंडो, रयणि त्ति दो हत्था, एयं दीहत्तणेण, वित्थरेण दिवड्डरयणिं । अहवा - जिनकप्पियाणं कप्पपरिमाणं दीहत्तणेण संडासो वित्थारेण दोन्नि रयणीओ, एस आदेसो वक्खमाणो । इमं पत्तगबंधस्स पमाणप्पमाणं[भा. ५७९०] पत्ताबंधपमाणं, भाणपमाणेण होइ कायव्वं ।
जह गंठिम्मि कयम्मी, कोणा चउरंगुला होति ।। चू-जंच समचउरंसं तस्स जा बाहिरतो परिही तेन भायणप्पमाणेणपत्तगबंधो कायव्वो, जं पुण विसमं तस्स जा परिही महंततरी तेनप्पमाणेण पत्तगबंधो कायव्वो, अहवा - गंठीए कयाए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org