________________
उद्देशक : १६, मूल- १०९५, [भा. ५७७९]
२३७
चू- मज्झे ठितो जनस परिवारिओ जइ भुंजइ, अहवा- समंता परिवारिओ दोन्हं तिण्हं वा जइ मज्झगओ भुंजइ, सव्वष्पगारेहिं चउलहुं, गिहिभायणे य न भुंजियव्वं तत्थ भुंजंतो आयाराओ भस्सइ । “कंसेसु कंसपाएसु' - सिलोगो । मत्तगचड्डुगादिसु य भुंजंतस्स उड्डाहो भवति, कंजियदवेण यउड्डाहो, इयरेण आउक्कायविराहणा, बहुदवेण य कुरुकुथकरणेण उप्पिलावणादि दोसा, जम्हा एवमादिदोसा तम्हा एतेहिं सद्धिं परिवेढिएण वा न भुंजियव्वं ॥ बितियपद सेहसाहारणे य गेलण्ण रायदुट्टे य । आहार तेन अद्धाण रोहए भयलंभे तत्थेव ॥
[भा. ५७८० ]
चू- पुव्यसंयुतो पच्छासंधुतो वा पुव्वं एगभायणो आसी से तस्स नेहेण आगतो जति न भुंजति तो विपरिणमति, अतो सेहेण समं भुंजति, परिवेढितोवि तेसागएसु मा एतेसिं संका भविस्सति - "किं एस अप्पसागारियं समुद्दिसति त्ति अम्हे बाहिं करेति'' बाहिभावं गच्छे अतो परिवेढितो भुंजति । साहारणं वा लद्धं तं न चेव भुंजियव्वं, अह अक्खडं ओमं ताहे घेत्तुं वीसुं भुंजति, अह दाया न देइ, ते वा न देंति, ताहे तेहिं चेव सद्धिं परिवुडो वा भुंजति । गिलाणो वा वेज्जरस पुरतो समुद्दिसेज्जा, जयणाए कुरुकुयं करेज्जा । रायदुडे रायपुरिसेहिं निळंतो तेहिं परिवेढितो भुंजेज्जा । आहारतेनगेसु तेसिं पुरओ भुंजेज्ज । अद्धाणतेणसावयभया सत्यस्स मज्झे चेव भुंजति । रोहगे सव्वेसिं एक्का वसही होज्जा, बोहिगादिभए जनेन सह कंदराइसु अच्छति, तत्थ तेसिं पुरतो समुद्दिसेज्ज | ओमे कहिंचि सत्तागारे तत्थेव भुंजंताण लब्भति, भायणेसु न लब्भति तत्थेव भुंजेज्जा । सागारिए एक्को परिवेसणं करे चड्डगाइसु संतरं संभुंजति, नाउं दुविहदवेण कुरुकुयं करेइ सव्वेसु जहासंभवं । एसा जयणा ॥
मू. (१०९६) जे भिक्खु आयरिय-उवज्झायाणं सेज्जासंथारगं पाएणं संघट्टेत्ता हत्येणं अणणुन्नवेत्ता धारयमाणो गच्छति, गच्छंतं वा सातिज्जइ ॥
चू- आचार्य एव उपाध्याय आयरिय उवज्झाओ भण्णति, केसिंचि आयरिओ केसिंचि आयरिअउवज्झातो | अहवा जहा आयरयस्स तहा उवज्झायस्स वि न संघट्टेजति । पातो सव्वाऽफरिसि त्ति अविनतो । हत्थेण अणणुन्नवति न हस्तेन स्पृष्टा नमस्कारयति मिथ्यादुष्कृतं च न भाषते, तस्स चउलहुँ । सेज्जासंथारग्गहणाती इमे वि गहिया
-
[भा. ५७८१]
-
आहार उवहि देहं गुरुणो संघट्टियाण पादेहि ।
जे भिक्खु नखामेति, सो पावति आणमादीणि ।। धू- आहारे ति - जत्थ मत्तगे भत्तं धारितं, उवहि तति - कप्पादी, सेसं कंठं ॥ कहं पुन संघट्टेति ? भण्णति[भा. ५७८२]
पविसंते निक्खमंते, य चंकमंते व वावरंते वा ।
चेट्ठनिवण्णाऽऽउंटण, पसारयंते व संघट्टे ॥
चू- पंथे वा चंकमंतो विस्सामणादिवावारं करेंतो, सेसं कंठं || चोदगाह “जुत्तं आहारउवधिदेहस्स य अघट्टणं । संथारगभूमी किं न संघट्टिजति ? को वा उवकरणातिसंघट्ठिएसु दोसो ?, आचार्य आह[ भा. ५७८३]
Jain Education International
कमरेणु अबहुमानो, अविनय परितावणा य हत्यादी । संथारग्गहणमआ, उच्छुवणस्सेव वति रक्खा ॥
For Private & Personal Use Only
*
www.jainelibrary.org