SearchBrowseAboutContactDonate
Page Preview
Page 1122
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १६, मूलं - १०८३, [ भा. ५६९७ ] २२३ चू- भंडिबहिलगभरवहाणं असति आगाढे रायदुट्ठादिकज्जे उदरिगादिसु वि सह गम्मेञ्ज । तत्थ ओदरिगेहिं सह गम्पमाणे अद्धाणकप्पादि ओदरिगादीण वि पत्थयणासति जाहे ते ओदरिया पत्ययण- खीणा, ताहे तेसिं पत्थयणं कंदमूलफलादि, साहूणं ते चेव होज्ज | "अग्गहणम्मि” पच्छद्धं, अस्य व्याख्या[भा. ५६९८ ] कंदादि अभुंजंते, अपरिणते सत्थियाण कहयंति । पुच्छा वेहानसे पुण, दुक्खिहरा खाइतुं पुरतो ॥ चू- तत्थ जे अपरिणया ते नेच्छंति कंदादि भुंजिउं, ताहे वसभा तेसिं सत्यइल्लाणं कहेंति । ते वसभा सत्थिल्लए भणंति - एते तहा बीहावेह, जहा खायंति । ताहे ते सत्थिल्लया रज्जूओ वलंति, अपरिणता पुच्छंति । अपरिणयाण वा पुरतो साहू पुच्छंति किं एयाहिं रज्जूहिं ?, ताहे ते सत्थिल्लया भांति - अम्हे एक्कणावारूढा । अम्ह कंदादि न खाइतं, अम्हे एताहिं वेहानसे उल्लंबेहामो, तेसिं पुरओ दुक्खं खायामो ॥ [भा. ५६९९] इहरा इहरा वि मरति एसी, अम्हे खायामो सो वि तु भएणं । कंदादि जगहणे, इमा उ जतणा तहिं होति ॥ - सो कंदादि अखायंतो इह अडवीए अवस्स चैव मरइ तम्हा तं मारेत्ता अम्हे सुहं चेव खायामो । सो य अपरिणओ एवं सोच्या भया खायति, एवमादिकज्जे कंदादिग्गहणे इमा जयणा ।। फासुन जोणि परित्ते, एगट्ठि अबद्ध भिन्नभिन्ने य । बद्धट्टिए वि एवं एमेव य होंति बहुबीए । [ भा. ५७०० ] [ भा. ५७०१] [ भा. ५७०२ ] [भा. ५७०३] एमेव होति उचरिं, बद्धट्ठिय तह होंति बहुबीए । साहारणस्स भावा, आदीए बहुगुणं जंच ॥ तुवरे फले य पत्ते, रुक्ख-सिला-तुप्प - मद्दणादीसु । पासंदणे पवाते, आयवतत्ते वहे अवहे ॥ [भा. ५७०४ ] [भा. ५७०५ ] - एवं छ गाहाओ भाणियव्वो । चू- एयाओ जहा पलंबसूत्रे, पूर्ववत् । असिवे त्ति गतं । इदानिं ओमे त्ति[मा. ५७०६ ] ओमे एसण सोही, पजहति परितादितो दिगिंछाए । अलभंते वि य मरणं, असमाही तित्थवोच्छेदो || छू-ओमे अद्धाणं पवज्जियव्वं ओमे अच्छंतो दिगिछाए परिताविओ एसणं पजहति । अहवा - अलभतो भत्तपानं मरति, असमाही वा भवति, असमाहिमरणेण वा नाराधइ, अन्नोन्नमरतेसु यतित्थवोच्छेओ भवति, एते अगमने दोसा ॥ गमने इमा पंथजयणा [भा. ५७०७ ] ओमोयरियागमणे, मग्गे असती य पंथजयणाए । परिपुच्छिऊण गमणं चतुब्विहं रायदुट्ठे तु ।। - जया ओमे गम्मति तदा पुव्वं मग्गेण गंतव्वं, असति मग्गस्स पंथेण, तत्थ वि पुव्वं अच्छिन्ने, पच्छा छिन्नेन । गमणे विही सच्चेव जो असिवे । ओमे त्ति गतं । इदानिं “रायदुट्टे", तं चउव्विहं वक्खमाणं || सो पुण राया कहं पदुट्ठो ?, अत उच्यते [भा. ५७०८] ओरोहधरिसणाए, अब्भरहियसेहदिक्खणाए य । अहिमर अनिट्टदरिसण, बुग्गाहण वा अनायारे ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy