________________
२२२
निशीथ-छेदसूत्रम् -३-१६/१०८३ नस्थि । बितियभंगादिसु जयंति-तत्थ बितियभंगे अकालभोती, तत्थ सलिंगविवेगं काउं राओ परलिंगेण गिण्हंति । ततिय-चउत्थभंगेसु अ ठाणहाती तत्थ जयंति, जं गोणादीहिं अवंतवाणं आसि तहिं ठायंति । चउत्थभंगे लिंगविवेगेण भत्तादि गेण्हंति, गोणादिअक्ते य ठायंति। पंचमादिभंगेसु चउसु “चुडली' संथारभूमादिसु बिलादी जोइउं ठायंति । नवमादिसोलसंतेसु . अट्ठभंगेसु अकालद्वातीसुरातो गमणमग्गतो “अभए"त्ति जति वचंताणं "भगतो"त्तिपच्छतो : अभयं तो पच्छतो ठिता जयंति । एसा भंगजयमा । [मा.५६९३] पुब्बं भणिता जतणा, भिक्खे भत्तट्ट सहि थंडिल्ले ।
सच्चेव य होति इह, जयणा ततियम्मि भंगम्मि॥ चू-संवठ्ठसुत्तमादिसु बहुसो भणिया जयणा । अहवा - नवगनिवेसेजहा भिक्खग्गहणं तहा कायब्वं भत्तहाणं, अकालठातिस्स निब्मए पुरतो गंतुं समुद्दिसंति, जेण समुद्दिढे सत्तो अब्भेति, वसहिमज्झे सत्थस्स गिण्हति, अथंडिले मत्तएसु जयंति, मत्तगासति पदेसेसु वि । अहवा - ततियभंगे अथंडिलाइम्मि सच्चेव जयणा जा संवट्टसुतते सवित्थरा भणिया । [भा.५६९४] सावय अन्नट्ठकडे, अट्ठा सयमेव जोति जतणाए।
गोउलविउव्वणाए, आसासपरंपरा सुद्धो । घू- सावय त्ति अद्धाणे जति सावयभयं होज्ज तो अन्नेहिं सथिल्लएहिं जा अप्पणट्ठा कया अगनी तमल्लियंति, तस्स यअसति अन्नत्थकडं अगणिं घेत्तूण फासुयदारुएहिं जालंति, अडेति जा सथिल्लगेहिं संजयहाए कडातं सेवंति, परकडअसति त्ति सयमेव अगनिं अहरुत्तरेण जणंति जोइजइणाए त्ति - कते कज्जे जोइसालभणियजयणाए विज्झतीत्यर्थः ।।
"गोउल" पश्चार्धः, अस्य व्याख्या[भा.५६९५] सावय-तेन-परद्धे, सत्थे फिडिता ततो जति हवेज्जा ।
अंतिमवइया वेंटिय, नियट्टणय गोउलं कहणा। धू-अंतरा महाडवीए सिंघादिसावयतेनेहिं वा सत्यो परद्धो,सब्बो दिसोदिसि नट्ठो, साधूवि एक्कतो नट्ठा, सत्थाओ फिडिया न किं चि सथिल्लयं पस्संति, पंथ च अजाणमाणा भीमाडविं पवज्जेज्जा । तत्थ वसभा गणिपुरोगा सेसा सव्वत्थामेण गच्छक्खणं करेंति जयणाएताहे दिसाभागमणुनेंता सबालवुड्डगच्छस्स रक्खणट्ठा वणदेवताए उस्सग्गं करेंति, सा आगंपिया दिसिभागं पंथं वा कहेज,सम्मद्दिट्ठिदैवतावा अन्नोवदेसतो वइयाओ विउव्वति,तेसाधूतं वइयं पासित्ता आससिया,तेसाधू ताए देवताएगोउलपरंपरएणतावनीया जाव जनवयं पत्ता ताहे सादेवता अतिमवइयाए जाव उवगरणवेंटियं विस्सरावेइ, तीए अट्ठा साहुणो नियत्ता गोउलं न पेच्छंति, वेंटियं घेत्तुं पडिगया । गुरुणो कहेंति-नस्थि सा वइयत्ति, नायं जहा देवयाए कय ति, एत्य सुद्धा चेव। नत्थि पच्छित्तं ।। [भा.५६९६] भंडी-बहिलग-भरवाहिएसु एसा व वणिया जतणा।
ओदरिय विवित्तेसुं, जयणा इमा तत्थ नायव्वा ।। चू-विचित्ता कप्पडिया, अहवा-विवित्ता-मुसिता, सेसं कंठं। [भा.५६९७] ओदरिए पत्थयणा, ऽसति पत्थयणं तेसि कंदमूलफला ।
अग्गहणम्मि य रज्जू, वलेंति गहणं तु जयणाए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org