________________
उद्देशक : १६, मूलं-१०८३, [भा. ५६७४]
२१९
चू-कालुट्ठाती उग्गए आइच्चे दिवसतो जो गच्छति, कालनिवेसी जे अणत्थमिए आदिच्चे थक्कति, ठाणट्ठाती थंडिल्ले थक्कइ, कालभोती जो मज्झण्हे भुंजइ, अणथमिए वा॥ [भा.५६७५] एतेसिं तुपयाणं, भयणा सोलसविहा तु कायव्वा ।
सत्थपणएण गुणिता, असीति भंगा उ नायव्वा॥ चू- एतेसिं चउण्ह पयाणं इमेण विहिमा सोलस भंगा कायब्वा - कालुट्ठाती कालनिवेसी ठाणहाती कालभोती (१), एवंसपडिपक्खेसुसोलसभंगाकायव्वा । एते सोलस भंगा सत्थपणएण गुणिता असीति भंगा भवंति॥ [भा.५६७६] सत्थाहऽट्ठगगुणिता, असीति चत्ताल छस्सया होति।
ते आइयत्तिगुणिता, सत एक्कावन्न वीसऽहिया ।। धू-असीति अडेहिं सत्थाहिवेहिं गुणिया छस्सता चत्ताला भवंति । ते अट्टहिं अतिअत्तिएहिं गुणिता एक्कावण्णं सता वीसा भवंति। एत्थ अन्नयरे सत्थेभंगविगप्पेण वा सुद्धआगंतुंआयरियाण आलोएंति सत्यपडिलेहगा ।। इदानि अनुन्नवणा भण्णति[भा.५६७७] दोण्ह वि चियत्ते गमणं, एगस्सऽचियत्ते होति भयणा उ ।
अप्पत्ताण निमित्तं, पत्ते सत्थम्मि परिसाओ। धू-जत्थ एगो सत्यवाहो तत्थ तं अनुन्नति, जे य अहप्पधाणा पुरिसा ते वि अनुन्नति, जत्थ दो सत्थाधिवा तत्थ दोऽवि अनुन्नति, दोण्ह वि चियत्ते गमणं । अह एगस्स अचियत्तं तो भयणा, जति पेल्लगस्स चियत्तं तो गम्मति, अह पेल्लगस्स अचियत्तं तो न गम्मति । पंथिता वा जाव न मिलंति सत्थे ताव सउणादिनिमित्तं गेण्हति, सत्ये पुण पत्ता सत्थस्स चेव सउणेण गच्छंति । अन्नं च सत्थपत्ता तिन्नि परिसा करेंति-पुरतो मिगपरिसा, मज्झे सीहपरिसा, पिट्टतो वसभपरिसा ॥ दोण्ह वित्ति अस्य व्याख्या[भा.५६७८] दोण्ह वि समागता सस्थिओ व जस्स व वसे गम्मति ऊ ।
अणणुन्नवणे गुरुगा, एमेव य एगतरपंते॥ चू- “दोण्ह" वि सत्यो सत्यवाहो य, एते दो वि समागए समगं अनुन्नति । अहवा - सत्यवाहं जस्स य वसेण गम्मइ एते दो विसमागते समगं अनुन्नवेति । अहवा - सत्याहिवं चेव एवं अनुन्नवे । एवं जइ नो अनुन्नवेंति तो चउगुरुगा, जति दोन्नि अहिवा ते दो वि पेल्लगा तत्थ एक्कं अनुन्नवेंति, एत्थ वि चउगुरुगा।एगतरे वा पंते पेल्लगे जइ गच्छंति तत्थ एमेव चउगुरुगं ।। [भा.५६७९] जो वा विपेल्लिओ तं, भणंति तुह बाहुछायसंगहिया।
वच्चामऽनुग्गहो त्ति य, गमनं इहरा गुरू आणा ।। छू- सत्याहिवं सत्थं वा जोवा तम्मि सत्थ पेल्लगे तं भण्णति - जति अनुजाणह अम्हं तो तुब्मेहिं समं तुह बाहुच्छायट्ठिता समं वच्चामो । जइ सो भणेज्ज - "अनुग्गहो" ततो गम्मति।अह तुण्हिक्को अच्छति भणइ वा - “मा गच्छह" जइ गच्छंति तो चउगुरुगं, आणादिया य दोसा ।। जति सत्थस्स अचियत्ते सत्थाहिवस्स वा अन्नस्स वा पेल्लगस्स अचियत्ते गम्मति तो इमे दोसा[भा.५६८०] पडिसेहण निच्छुभणं, उवकरणं बालमाति वा हारे ।
अतियत्ति गोम्मएहि व, उद्दुजंतेन वारेति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org