________________
उद्देशक : १६, मूलं-१०८३, [भा. ५६६३]
२१७
[भा.५६६३] अनुरंगादी जाणे, गुंठादी वाहणे अनुन्नवणे।
धम्मो त्ति व भत्ती य व, बालादि अनिच्छे पडिकुटुं ।। चू-अनुरंगा नामघंसिओ।जाणा सगडिगातो वावाहणा । गुंठादी-गुंठोघोडगो, आदिसद्दातो अस्सो उट्ठो हत्थी वा । ते अनुन्नविजंति - जइ अम्हं होइ बालो आदिसद्दाओ वुडो दुब्बलो गिलाणो वा गंतुंन सक्केज्जा सो तुब्भेहिं चडावेयव्यो, जइ अनुजाणंति धम्मेण तो तेहिं समं सुद्धं गमणं । अह मुल्लेण विना नेच्छंति तोतं पि अब्भुवगच्छिज्जति । अह मुल्लेण विनेच्छंति तो तेहिं समं पडिकुटुं गमणं, न तेहिं समं गम्मति ।। किं च इमेरिसभंडभरितो इच्छिन्नति सत्थो[भा.५६६४] दंतिक्क-गोर-तेल्ले, गुल-सप्पिएमातिभंडभरितासु।
अंतरवाघातम्मि उ, देंतेतिधरा उ किं देउ । धू- मोदग-साग-वट्टिमादी दंतखज्जयं बहुविहं दंतिक्कं । अहवा - तंदुला दंतिक्का, सव्वं वा दंतखज्जयं दंतिकं । गोर त्ति गोधूमा । तहा तेल्लगुलसप्पिणाणाविधान य धन्नाण भंडीओ जइ भरियातो तो सो दबतो सुद्धो । किं कारणं?, अंतरा वाधाए उप्पन्नेतंअप्पणा खंति अम्हाणं वि देति । “इहरह"त्ति जइ कुंकुम-कथूरिय तगर पत्तचोय-हिंगु-संखलोयमादी अखज्जदव्वभरिए अंतरा वाघाते संबले निहिए किं दितु, तम्हा एरिसभरिएण न गंतव्वं ॥
अंतरा वाघातो इमो[भा.५६६५] वासेण नदीपूरेण वा वि तेनभय हस्थि रोहे वा।
खोमो जस्थ व गम्मति, असिवं एमादि वाधातो ।। चू-अंतरा गाद वासमारद्धं, चउमासवाहिणीवा महानदी पूरेणआगता,अग्गतोवाचोरभयं, दुट्टहत्थिणा वा पंथो रुद्धो, जत्थवा सत्थो गंतुकामो तत्थ रोहगो, रज्जखोभो वा तत्थ, असिवं वा तत्थ, एवमादिकज्जेसु अंतरा सन्निवेसं काउं सत्थो अच्छति ।।
एवं दव्वतो पडिलेहा {इमा खेत्त-काल-भावेसु[भा.५६६६] खेत्तं जं बालादी, अपरिस्संता वतंति अद्धाणं ।
काले जो पुव्वण्हे, भावे सपक्ख-परपक्खणादिन्नो ।। चू-जत्तियं खेत्तंबालवुड्ादिगच्छो अपरिश्रांतो गच्छतितत्तियंजति सत्थोजाति तो खेत्तओ सुद्धो । कालो जो उदयवेलाए पत्थित्ते पुवण्हे ठाति सो कालतो सुद्धो । भावे जो सपक्खपरपक्खभिक्खायरेहिं आणाइण्नो सो भावओ सुद्धो॥ [मा.५६६७] एकेको सो दुविहो, सुद्धो ओमाणपेल्लितो चेव।
मिच्छत्तपरिग्गहितो, गमणाऽऽदियणे य ठाणे य ।। धू- “एक्केको "त्ति भंडिबहिलगादिसत्यो दुविहो-सुद्धो असुद्धो य । सुद्धो अनोमाणो, ओमाणपेल्लिओ असुद्धो । सत्यवाहो आतियत्तीवा जे वा तत्थ अधप्पहाणा एते मिच्छद्दिट्ठी । एतेहिं सो सत्थो परिग्गहितो होज ।।ओमाणपेल्लिओ इमेहिं होज[भा.५६६८] समणा समणि सपक्खो, परपक्खो लिंगिणो गिहत्था य ।
- आता संजमदोसा, असती य सपक्खवजेणं ।। चू- पुव्वद्धं कंठं । बहूसु सपक्ख-परपक्खभिक्खायरेसु अप्फव्वंताणं आयविराधना,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org