________________
निशीथ - छेदसूत्रम् - ३- १६/१०८२
"
धू- जनसमक्खं उग्गमुप्पादमेसणासुद्धच्छेण करेंति, जाहे सुद्धं न लभति सो य असुद्धं मग्गति ताहे लोगस्स पुरओ उस्सग्गं पन्नवेति भणंति य - "एस असमणो” । तं पि भणति - “जति तुमं निण्हगदिडीओ पडिक्कमसि पासत्थादित्तणओ वातो ते सव्वहा करेमो ।” तहा य पन्नवेंति जहा सो तट्टाणाओ पडिक्कमति । अहवा जत्थ साधूणं निण्हगाण य विसेसो न नज्जइ किंचि ।। [भा. ५६३३] दुक्खं खु निरनुकंपा, लोए अदेंते य होति उड्डाहो । सारूवम्मि य दिस्सति, दिज्जति तेनेवमादीसु ॥
२१२
चू- जइ वि सो ओसन्नो निण्हओ वा तहावि अकचंते निरनुकंपया भवति सा य दुक्ख कज्जइ, लोगो य तत्थ उड्डाहं करेति - "जइवि पव्वजाए एरिसं अनाहत्तणंन परोप्परं कतोचकारियाओ अलं पव्वज्जाए,” सारूप्पं सरिसं लिंगं दीसति, एवमादि कारणेहिं करेंतो सुद्धो ॥
मू. (१०८३) जे भिक्खू विहं अणेगाहगमणिज्जं सति लाढे विहाराए संथरमाणेसु जनवएसु विहारपडियाए अभिसंधारेइ, अभिसंधारेतं वा साइज्जइ ।
-
चू- "जे "त्ति निद्देसे, भिक्खू पुव्ववण्णितो । विहं नाम अद्धाणं, अनेगेहिं अहेहिं जं गम्मति तं अनेगाहगमणिज्जं, अहो नाम दिवसो | अहवा - अनेगेहिं अहेहिं गमणिज्ज अनेगाहगमणि । अकारणेण गमणं पडिसिद्धं । किं कारणं गमणं पडिसेहेति ?, जम्हा एत्य गम्ममाणे अणेगा संजमाताए दोसा पसज्जति । जम्मि विसए गुणा तवनियमसंजमसज्झायमादिया तं विसय, “लाढे” त्ति-1 - साहू, जम्हा उग्गमुप्पादणेसणासुद्धेण आहारोवधिना संजमभारवहणट्टयाए अप्पणो सरीरगं लाढेतीति लाढो, विहारायेति । दप्पेण देसदंसणाए विहरति । "संथरमाणसु जनवएसु "ति आहारोवहिवसहिमादिएहिं सुलभेहिं जनवए, तं जनवयं विहाय पव्वज्जए तस्स पव्वजतो सुद्ध सुद्धेण वि गच्छमाणस्स चउलहुं। एस सुत्तत्यो । इमो निजुत्ति-वित्थरो
[भा. ५६३४]
विहमद्धाणं भणितं, नेगा य अहा अनेगदिवसा तु । सति पुण विनंतम्मी, लाढे पुण साहुणो अक्खा ।। चू-गयत्था | विहं नाम अद्धा । [भा. ५६३५]
अद्धाणं पि यदुविहं, पंथो मग्गो य होइ नायव्वो । पंथम्म नत्थि किंची, मग्ग सगामो तु गुरु आणा ।।
चू- तं दुविधं - पंथो मग्गो य । पुणो पंथो दुविहो - छिन्नो अछिन्नो य। छिन्ने नत्थि किंचि, सुण्णं सव्वं । अच्छिन्ने पल्लिवइता वा अत्थि । गामानुगामि मग्गो । पंथे चउगुरुगा, मग्गे चउलहुं आणादिया य दोसा ।। [भा. ५६३६ ]
तं पुण गमेज दिवा, रत्तिं वा पंथ गमणमग्गे वा । रति आदेसदुगं, दोसु वि गुरुगा य आणादी ॥
चू-तं पंथं मग्गं वा दिवसओ वा राओ गच्छति । राइसद्दे आदेसदुर्ग-संझाराती, संझावगमो वाराती । कहं ?, उच्यते-संझा जेण रायति सोभति दिप्पति तेन संझराती । संझावगमो वियालो । अहवा संझावगमो राती । कहं ? उच्यते - जम्हा संझावगमे चोर-पारद्दारिया रमंति तेन संझावगमो राती । संझाए जम्हा एते विरमंति तेन संझा विकालो। पंथं मग्गं वा जइ रातीए विगाले वा गच्छ तो चउगुरुगा ॥ तत्थ मग्गे ताव इमे दोसा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org