________________
उद्देशक : १६, मूलं- १०८३, [भा. ५६३७ ]
[भा. ५६३७]
मिच्छत्ते उड्डाहो, विराधनं होति संजमाताए । इरियाति संजमम्मी, छक्काय अचक्खुविसयम्मी ।।
चू- "मिच्छत्ते उड्डाहो" दोन्हं विभासा
[भा. ५६३८ ] किं मन्ने निसिगमणं, जाती न सोर्हेति वा कहं इरियं । जतिवेसेण व तेणा, अडंति गहणादि उड्डाहो ||
चू-इहलोयचत्तकज्जाणं परलोयकज्जुज्जताणं किं रातो गमणं ? किं मन्ने दुट्ठचित्ता एते होज्जा ? कहं वा इरियं सोहंति, इरिउवउत्ता वा जंति ?, जहा एवं असचं तहा अन्नं पि मिच्छत्तं जणेज्जा, जइवेसेण वा तेन त्ति काउं रातो अडता गहिया कढणववहारादिसु पदेसु उड्डाहो || "विराधन संजमाताए" एसा विभासा[भा. ५६३९]
संजमविराधनाए, महव्वया तत्थ पढमे छक्काया । बितिए अतेण तेने, तइए अदिन्नं तु कंदादी ||
- संजमविराधना दुविधा - मूलगुणे उत्तरगुणेय । भूलगुणे पंचमहव्वया, पढमे य महव्वए छक्कायविराहणं करेति, बितिए महव्वए अंतेणं तेनमिति भासेज्जा, ततिए महव्वए कंदादि अदिन्ना गेहेज || अहवा - [भा. ५६४० ]
२१३
दियदिने वि सचित्ते, जिनतेण्णं किमुत सव्वरीविसए । जेसिं च ते सरीरा, अवदिन्ना तेहि जीवेहिं ||
Jain Education International
चू- सचित्तं जिनेहिं नाणुष्णायं तेन दिवसतो वि तेन्नं, रात्री रातो वा अदिन्नं, अहवा - जेसिं ते कंदादिया सरीरा जीवाणं तेहिं वा अदिन्नं ति तेण्णं ॥
[भा. ५६४१]
पंचमे अनेसणादी, छट्ठे कप्पी व पढम बितिया वा । भगवओ तिमि जाओ, अपरिणओ मेहुणं पि वए ।
खू- पंचमे ति वते अनेसणिज्जं गेण्हंतस्स परिग्गहो भवति, छठ्ठे त्ति राती भोयणे अद्धाणं कप्पं भुंजंतस्स रातीभोयणभंगो भवति । पढमो त्ति-खुहापरीसहो बितिओ पिवासापरीसहो तेहिं आतुरो रातिं भुंजेज्ज वा पिएज वा, एवव्रतभंगे सव्ववयभंगो त्ति काउं मेघुणं पि सेवेज्जा । अहवा अपरिणतो अबुद्धधम्मत्तणओ दिया रातो सत्थे वच्चमाणे काइयानिमित्तं उसक्को, अगार ति काइ उसक्का, अप्पसागारिए तं पडिसेवेज्ज ।। इरिया इति अस्य व्याख्या
[मा. ५६४२ ]
रीयादसोधिं रत्तिं, भासाए उच्चसद्दवाहरणं ।
न य आदानुरसग्गे, सोहए काया य ठाणादि ॥
- राओ इरियासमिदं न सीहेइ । भासासमिइए वि असमिओ पंथाइविप्पणट्टे उच्चसद्देण वाहरेज्जा | एसणासमिति न संभवति, रातो दिवसतो वा अद्धाणं पढमबितियपरीसहाउरो एसनं पेलेज्जा | आदाननिक्खेव समितीए ठाणनिसीदणाणि वा करेंतो रातो न सोहेति । काइयादिपरिट्ठवणं पि करेंतो थंडिल्लं पि न सोहेति ॥
एसा सव्वा संजमविराधना । इमा आयविराधना[भा. ५६४३ ]
वाले तेणे तह सावए य विसमे य खाणु कंटे य । अकम्हा भय आतसमुत्थं रत्तिं मग्गे भवे दोसा ।।
For Private & Personal Use Only
-
www.jainelibrary.org