________________
१०८
“खेत्ते अवज्जं " परखेत्ते डगलगादि गेण्हंतो वि अपच्छत्ति त्ति वृत्तं भवति ।
चोदगाह - ‘“ननु पुव्युत्त ‘“तणडगलछारमल्लय” पणगंपुव्वं पणगपच्छित्तं दाऊण इदानिं अपच्छिती मणसि ? । आयरियाह सचं "पुब्बुत्तं तं पिय गिहीसु" तंपच्छित्तं जो गिहीसाहम्मिताओ अदत्तं गेण्हइ, तस्स तं भवइ, च सद्दो पादपूरणे । अहवा - आयरिएणाभिहियं - जहा परक्खेते तणडगलाती गेण्हंतो वि अपच्छित्ती ।
सीसो भणति - "डगलादिखेत्तवज्ज्रं पुव्वुत्तं" डगलगादओ व परखेत्ते वञ्चियव्वा, एवं पुव्वं वक्खायं | आयरिओ भणति सचं, तं पिय गिहीसु, तं पुण गिहीसु त्ति वृत्तं भवति, न खेत्तिए । “तिविह" दारं अस्य व्याख्या
[भा. ३३९]
सच्चित्तादी तिविधं, अहवा उक्कोस मज्झिम जहन्नं । आहारोवधिसेज्जा, तिविहं वेदं दुपक्खे वि ॥
चू. "सच्चित्तं" सेहो सेही वा, "आदि" सद्दातो अचित्तं मीसं च, एवं तिविहं अवहरति । अहवा तिविधं “उक्कोसं” वासकप्पादि, “मज्झिमं" चोलपट्टादि, “जहन्नं मुहपोत्तियादि । अवहरति । दुपक्खे वि "दुपक्खो" साधुपक्खो, साहुणीपक्खो य ॥
एवं जं भणियं तेषणं एवं सव्वं पि दुहा सुहुमबादरभेदेण भिण्णं दट्टव्वं । इमेण पुण विहिणा सुहुमंपि बादरं दट्टव्वं । कहं ?, भण्णति
[ भा. ३४०]
निशीथ छेदसूत्रम् -१
-
ww
कोण व माण व माया लोभेण सेवियं जं तु ।
सुहुमं व बादरं वा, सव्वं तं बादरं होति ॥
चू. क्रोधेनासेवनं क्रोधेनापहृतमित्यर्थः, एवं माणसेवितं, माया सेवितं, लोभसेवितं यदिति द्रव्यजातं संबज्झति । तं पुण कोहा दीहिं सुहुमं वा बायरं वा सेवितं जति वि हु सुहुमं तहावि तं सव्वं बायरं होति ।। कोहातीहिं जं सेवितं तस्स पच्छित्तं भण्णति
[भा. ३४१]
पंचादी लहु लहुया, गुरु अणवट्ठो व होति आएसा ।
चउण्हं एगतराए, पत्थारपसज्जणं कुज्जा ।।
चू. पंचादि ति आद्ये पंच, इदमुक्तं भवति, जहन्नेण पनगं भवति त्ति वृत्तं भवति । लहु त्ति मज्झिमे मासल हुं भवति । लहुगा इति उक्कोसे चउलहुगा भवंति । गुरुग त्ति सच्चित्ते चउगुरुगा भवंति । अहवा जहन्नमज्झिमउक्को से सच्चित्ते चउगुरुगा भवंति । अहवा जहन्नमज्झिमुक्कोसे चित्ते वा एते सव्वे अणवट्टप्पो व होति, आदेसा न उबट्ठाविजति त्ति “अणवट्टो” “होति” भवति, "आदेशा" सूत्रादेशादित्यर्थः ।
Jain Education International
तं पुण इमं सुत्तं, "तओ अणवटुप्पा पण्णत्ता, तं जहा- साहम्मियाणं तेण्णं करेमाणे हत्थादानं दलेमाणे, मेहुणं सेवमाणे" । किं चान्यत्, “चउण्हं" पच्छद्धं । “चउण्हे" पत्थारपसज्जणं कुजा, के ? राजादय, तम्हा न कोहादीहि अन्नहा वा तेणियं कुजा इति । अदत्तादामे दप्पिया पडिसेवणा गता । इदानिं कप्पिया पडिसेवमा भण्णति
[भा. ३४२ ]
असिवे ओमोदरिए, रायदुट्टे भए व गेलण्णे । दव्यासति चोच्छेदे, असंविग्गे वा वि आगाढे ||
चू. असिवं मारिअभिद्रुतं, “ओमोदरिता” दुब्भिक्खं, “रायदुट्ठे त्ति" राया दुट्ठो रायदुवं,
For Private & Personal Use Only
www.jainelibrary.org