________________
२००
निशीथ-छेदसूत्रम् -३- १६/१०७३ हिंजोआइण्णो विसओतंपिन गंतव्वं ।।अहसंजमविसए असिवादीकारणा होज्जताहेअसंजमखेत्तं पविट्ठा[भा.५५४१] असिवादीहि गया पुण, तक्कजसमाणिया ततो निति ।
आयरिए अनिते पुण, आपुच्छितु अप्पणा नेति ।। धू-आदिसद्दातो दुब्मिक्खपरचक्कादिया। “तक्कजसमाणिय"त्ति तम्मि संजमखेत्तेजया ते असिवादिया फिट्टा ताहे तो असंजमखित्ताओ निग्गंतव्वं । जइ आयरिओ केणइ पडिबंधेण सीयंतो वा ननिग्गच्छति तो जो एगो दो बहू वा असीदंता ते आयरियं विधीए पुच्छित्ता अप्पणा निग्गच्छंति ॥ निग्गच्छणे इमा विधी[भा.५५४२] दो मासे एसणाए, इस्थि वजेज अट्ठ दिवसाणि ।
आतसमुत्थे दोसे, आगाढे एगदिवसंतु॥ चू-जत्थ एसणादोसा तत्थ जयणाए अनेसणिज्जं गिण्हंतो वि दो मासे, आयरियं आपुच्छेते वि उदिक्खति सहसान परिचयति, अह इस्थिसयझिगादि उवसग्गेति, अप्पणो यदढं चित्तं, तो अढदिवसे आपुच्छति।तप्परतोअनितेसुअप्पणा निग्गच्छति। अह-इत्थीए अप्पणा अज्झोववण्णो तो एरिसे आयसमुत्थे आगाढे दोसे एगदिवसं पुच्छित्ता अनितेसु बितियदिवसे अप्पणा नीनेति।। [भा.५५४३] सेज्जायरमादि सएज्झिया व अउत्थदोस उभए वा ।
आपुच्छति सन्निहितं, सन्नातिगतो व तत्तो उ॥ घू-अह अप्पणा सेज्जातरीए सएग्झिगाए वा अतीव अज्झोववण्णो । “उभयए" वत्ति परोप्परओ तो जति सो आयरितो सन्निहितो आपुच्छति, असन्निहिते पडिस्सयगओ सन्नादिभूमिगओ वा अहा सन्निहितं साधुपुच्छित्ता ततो चेव गच्छति ।। [भा.५५४४] एयविहिमागयंतू, पडिच्छ अपडिच्छणे भवे लहुगा ।
अहवा इमेहि आगत, एगादिपडिच्छणे गुरुगा ।। [भा.५५४५] एगे अपरिणते या, अप्पाहारे य थेरए।
गिलाणे बहुरोगे य, मंदधम्मे य पाहुडे ॥ [भा.५५४६] एथारिसं विओसज्ज, विप्पवासोन कप्पति।
सीसे आयरिए या, पायच्छित्तं विहिज्जती॥ घू-भवे कारणं न पुच्छिज्जा वि[भा.५५४७] दितियपदमसंविग्गे, संविग्गे, चेव कारणागाढे ।
नाऊण तस्स भावं, अप्पणो भावंचऽनापच्छा ।। धू-आयरियादी असंविग्गा होज, संविग्गा वा कारणं आगाढं अहिडक्कादि अवलंबित्तान पुच्छेज, तस्स वा भावं जानेति, सुचिरेण वि न विसजेति, अप्पणो वा भावं जाणति - “अम्हं अच्छंतो अवस्सं सि (सी) दामि", एवमादिकारणेहिं अनापुच्छित्ता वच्चेज्जा चरित्तट्ठा ।।
अह गुरु इथिदोसेहिं सीएज्जा[भा.५५४८] सेजायरकप्पट्टी, चरित्तठवणाए अभिगया खरिया।
सारूविओ गिहत्यो, सो वि उवाएण हरियव्वे ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org