________________
उद्देशक : १६, मूल- १०७३ [भा. ५५४८ ]
धू- सेजायरस्स भूणिगा जोव्वणकप्पे ठिया, कप्पट्ठियं पडुच्च आयरिएण चरितं ठवियं - तं पडिसेवतीत्यर्थः । अहवा - दुवक्खरिगा अभिगता सम्मद्दिट्ठी तं वा पडिसेवेति, अहवा - अभिगते त्ति आसक्ता, सो पुण आयरिओ चरितवजितो वेसधारी वा बाहिकरणजुत्तो होज्जा । लिंगी वा सारूविगो वा सिद्धपुत्तो वा गिहत्थो वा होज्ज । लिंगधारी लिंगी । बाहिरब्मंतकरणवजितो सारूवी । मुंडो सुक्किलवासधारीकच्छंण बंधति अबंभचारी अभज्जगो भिक्खं हिंडइ । जो पुण मुंडी ससिहो सुक्कंबरधरो सभज्जगो सो सिद्धपुत्तो, एयण्णयरविकप्पे ठितो। “उवाएण हरियव्वो” पुव्वं गुरुं अनुकूलं भणति - इमाओ खेत्ताओ वच्चामो, जदा नेच्छति ताहे जत्थ सो पडिबद्धो सा पन्नविज्जति “एसो बहूणं आहारो, एयंविसज्जेहि, तुमं किंच मा महामोहकम्मं पगरेहि" । जति सा ठिया तो सुंदरं, अह न ठाति तो सा विज्जमंतनिमित्तेहिं माउट्टिज्जति वसीकज्जति वा, असति विज्जादियाण अत्थं दाउ मोएंति, गुरू य एगंते व भण्णमाणो सव्वहा अणिच्छंतो पुव्वकमेणं राओ हरियव्वो । सव्वहा आयरिए अनिंते अप्पणा ततो नेति अनेगा एगो वा । जा एगस्स विधी सा अनेगाण विदट्ठव्वा
[ भा. ५५४९]
२०१
एगे तू बच्चंते, उग्गहवज्रं तु लभति सच्चित्तं । चरितट्टं जो तु नेति सच्चित्तं नऽप्पिणे जाव ॥
चू- जो साहू वत्तो एगानितो वच्चति सो परोवग्गहवज्रं सचित्तादि जं लभति तं अप्पणी समगिल्लस वा गुरुस्स, चरित्तस्स वा स्वपौरुषलक्षणचरित्तट्टा पुण जो सहाओ नेति तत्थ सचित्तादि नेंतस्स जं सचित्तादि तं जाव न समप्पेति ताव पूर्वाचार्यस्य अव्वत्तसहाए वि न लभति पुरिल्लो, जदा पुण उवसंपन्नो समप्पितो वा तदा लभति, तक्कालाओ वा चरित्तपरिचालणा ||
[ भा. ५५५० ] एमेव गणावच्छे, तिविहो उ गमो उ होति नाणादी ।
आयरिय उवज्झाए, एसेव य रि ते वत्ता ।।
चू- जहा साधुस्स भणियं तहा गणावच्छेइयस्स तिविधो गमो नाणदंसणचरित्तट्ठा । गच्छंतस्स, एवं आयरिउवज्झायाण वि । नवरं ते नियमा वत्ता भवंति ॥
[भा. ५५५१]
एसेव गमो नियमा, निग्गंधीणं पि होइ नायव्वो ।
नाहं जो तु नेती, सच्चित्तं नऽप्पणिज्जा वा ॥
चू- नवरं - ताओ नियमा ससहायाओ जो पुण तातो नेति सचित्तादी तस्स, समप्पियासु वाएंतस्स || को पुण तातो नेति ?
[भा. ५५५२]
पंचतं एगतरे, उग्गहवज्जं तु लभति सच्चित्तं ।
आपुच्छ अट्ट पक्खे, इत्थीवग्गेण संविग्गे ॥
-संजतीतो नाट्टा ति आयरिय उवज्झायो वा पवित्ती गणी वा थेरो वा, एएसि पंचण्हं अन्नतरो निंतो उग्गहवज्रं सचित्तादि लभति । इत्थी पुण नाणट्ठा बच्चंती अट्टपक्खे आपुच्छति आयरियं उवज्झायं वसभं गच्छं वा । एवं संजतिवग्गे वि चउरो इत्थीओ सत्येण णेयव्वाओ, संविग्गो गीयत्थो परिणयवयो नेति । चरित्तट्ठा गयं ॥
[ भा. ५५५३ ]
तिण्डा संकमणं, एवं संभोइएस जं भणितं । तेसऽसति अन्नसंभोइए वि वच्चेज तिण्हट्ठा ||
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org