________________
निशीथ-छेदसूत्रम् -३-१६/१०६०
“अन्नतूहेणं" ति अस्य व्याख्या[भा.५३१६] अतड-पवातो सो चेव यमग्गो अपरिभुत्त हरितादी।
ओवड कूडे मगरा, जदि घोट्टे तसा यदुहतो वि।। धू- तत्थ ठितं साधु दटुं “अतड" ति अतित्थं अनोतारं तेन ओयरेज्जा । तत्थ छिन्नटंके प्रपाते आयविराधना से हवेज ॥ अहवा - सो चेव अहिनवो मग्गो पयट्टेज, तत्थ अपरिभुत्ते अनानुपुब्बीए छक्काया विराहिजेज । "ओवड" त्ति-खड्डातीते पडेज, अतित्थेवा कूडेणघेप्पेज, अतित्थेणवाजलमोइण्णोमगरातिणासावयेणखज्जेज।साधुनिमित्तंतित्थेण अतित्थेणवाओयरित्ता अतसे आउक्काए जति सो घोट्टे करेइ ततिया चउलहुगा, अचित्ते आउक्काए जइबेंदिये ग्रसति तो छल्लहुगं, तेइंदिएछग्गुरुगं, चउरिदिए छेदो, पंचेंदिए एक्कम्मि मूलं, दोसुअणवट्ठो, तिसुपारंचियं। "दुहतो वि" ति-जत्थ आउक्काओ सचित्तो सतसो यतत्थ दो विपच्छित्ता भवंति, चउरिदिएसु चउसु पारंचिय, तेइंदिएसुपंचसु पारंचियं, बेंदिएसु छसु पारंचियं ।।
एते ताव आरन्नगाणं दोसा भणिता । इदानिं गामेयगाणं दोसा मण्णंति[भा.५३१७] गामेय कुच्छियमकुच्छिते य एकेक दुट्ठऽदुट्ठाय ।
दुट्ठा जह आरन्ना, दुगुंछित ऽदुगुंछिता नेया॥ धू-ते गामेयगा तिरिया दुविधा - दुगुंछिता अदुगुंछिता य। दुगुंछिता गद्दभाती, अदुगुंछिता गवादी । दुगुंछिता दुवा अदुट्ठा य । अदुगुंछिया वि एवं । जे दुगुंछिता अदुगुंछितावा दुट्ठा ते दोवि जहा आरन्ना भणिता तहा भाणियव्वा ॥ जे अदुगुंछिता अदुट्ठा तेसु नस्थि दोसा जहासंभवं भाणियव्वा, जे ते दुगुंछिया अदुट्ठा तेसु इमे दोसा[भा.५३१८] भुत्तेयरदोस कुच्छिते, पडिनीए छोभ गेण्हणादीया।
आरन्नमनुय-थीसु वि, ते चेव नियत्तणादीया ।। चू-तिरियंची महासद्दिता दुगुंछिताले, जेन गिहिका भुत्ता तस्स तं दटुंसतिकरणं, “इतरे" त्तिजण न भुत्ता तस्स तं द8 कोउअंअवति, कुछियासु वा आसन्नठियासु पडिनीतो कोइ छोभं देज- “मए एस समणगो महासद्दियं पडिसेवंतो दिट्ठो", तत्थ वि गेण्हणादिया दोसा । एवं गामारन्नतिरिएसु दोसा भणिता । जा य जत्थ काए आरोवणा भणिता सा सव्वा उवउंजितण भाणियव्वा । एते तिरियाणं दोसा भणिता | इदानि मनुस्साणं “आरन्नमणुय" पच्छद्धं । मनुया दुविधा - आरन्नगा गामेयगाय।तत्थ आरन्नयाणंपुरिसाण यइत्थियाण यतेचेव नियत्तणादिया दोसा जे तिरियाणं भणिया । इमे य अन्ने दोसा[भा.५३१९] पावं अवाउडातो, सबरादीतो तहेव नित्थक्का ।
आरियपुरिस कुतूहल, आतुभयपुलिंद आसुवधो ।। घू-पुव्वद्धं कंठं । नित्थक्का निल्लज्जा । तातो साधु दटूणं आरियपुरिसो त्ति काउं पुलिंदियादिअणारिया कोउएणं साधुसमीवं एजंताओ दटुंआयपरउभयसमुत्था दोसा भवेज।। मेहुणपुलिंदो वा तं इत्थियं साधुसगासमागतं दर्दु ईसायंतो रुट्ठो “आसु” सिग्धं मारेज । [भा.५३२०] थी-पुरिसअनायारे, खोभो सागारयं ति वा पहणे।
गामित्थी-पुरिसेसु वि, ते वियदोसा इमे चऽण्णे ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org