________________
उद्देशक : १६, मूलं-१०६०, [भा. ५३२०]
१६७ चू-अधवा - सो पुलिंदपुरिसो पुलिंदयाए सह अनायारं आयरेज्ज, तत्थ भुत्ताभुत्ताण सतिकरणकोउएहि चित्तखोहो हवेज्ज । खुभिए य चित्ते पडिगमणादिया दोसा । अहवा - सो पुलिंदतो अनायारमायरिउकामो सागारियं ति काउंसाधुं पहणेज्जा मारेज्ज वा । एते आरन्नयाण दोसा । गामेयकपुरिसइत्यीण विएते चेव दोसा, इमे य अन्ने दोसा॥ [भा.५३२१] चंकमणं णिल्लेवण, चिट्टित्ता चेव तम्मि तूहम्मि ।
अच्छंते संकापद, मज्जण दटुं सतीकरणं॥ धू-"चंकमणे" त्ति अस्य व्याख्या[भा.५३२२] अन्नत्य व चंकमती, मज्जण अन्नत्य वा वि वोसिरती ।
कोनाली चंकमणे, परकूलातो वि तत्थेति ॥ घू-कोइ अन्नत्य चंकमंतोसाधुंदगतीरे दटुंतत्थेतिएत्थसाधुसमीवेचेवचंकमणं करेस्सामि, किं चि पुच्छिस्सामि वा बोल्लालाव-संकहाए अच्छिस्सामि, साधु वा दगतीरे चंकमंतं दटुंगिही अन्नथाणाओ तत्थेइ अहं पि एत्थेव चंकमिस्सं, सो य अयगोलसमो विभासा । अहवा - तत्थ दगतीरे चंकमणं करेस्सामीति आगतो तत्थ साधुंदणं चिंतेति - "जामि इतो ठाणातो अन्नत्थ चंकमणं करेस्सामी" ति गच्छति, गच्छंते अधिकरणं । “निल्लेवणं" तिअस्य व्याख्या - "मजण अन्नत्य वा वि वोसिरति" । सन्नं वोसिरितुं अन्नत्य निल्लेवेउकामो साधुं दर्दू साहुसमीवे एउं निल्लेवेइ । एवं मजणंपि, मजणं ति हाणं । अहवा - तस्य निल्लेविउं कामो साहुं द8 अन्नत्य गंतुं जिल्लेवेति एवं मजण सन्नवोसिरणंपि।
"चिद्विता चेव तम्मि तूहम्मि" अस्य व्याख्या- “कोनाली" पच्छद्धं । गंतुकामो सागारिंगो साधुं दगतीरे दटुं तम्मि चेव “तूहम्मि"त्ति तित्थे चिट्ठति । अहवा - परकूलातो विसाधुसमीवं एति । “कोनालि"त्ति गोट्ठी । गोट्ठीए साधुणा सह बोल्लालावसंकहेण चंकमणं करेंतो अच्छिस्सं, तस्थ साधुसंलावनिमित्तं अच्छंतो छक्काए वधति ॥ “अच्छंते संकापद"त्ति अस्य व्याख्या[भा.५३२३] दग-मेहुणसंकाए, लहुगा गुरुगा य मूल नीसंके।
दगतूर कुंचवीरग, पघंस केसादलंकारे॥ चू-दगतीरे साधुअच्छंतंदर्यु कोइ संकेजा- किं उदगट्ठा अच्छति। अह किं संगारदिन्नतो? तत्थ दगसंकाए चउलहुं, निस्संके चउगुरु । मेहुणसंकाए चउगुरुं, निस्संकिते मूलं । “मजण दटुं सतीकरणं" ति अस्य व्याख्या - “दगतूर" पच्छद्धं । कोति सविगारं मजति, दगतूरं करेंतो एरिसंजलं अप्फालेतिजेन मुरवसद्दो भवति। एवं पडह-पणव-भेरिमादिया सद्दा करेंति ।अधवा -कुंचवीरगेण जलं आहिंडति । कुंचवीरगो सगडपक्खसारिच्छं जलजाणं कज्जति । सुगंधदव्वेहि यआ,समाणं केसवस्थमल्लआभरणालंकारेणय आभातेदटुंभुत्तभोगिसतिकरणं, इयराण कोउयं मवइ । पडिगमणादी दोसा ॥ एते पुरिसेसु दोसा । इमे इत्थीसुभा.[५३२४] मजण-ण्हाणट्ठाणेसुअच्छती इथिणं ति गहमादी।
एमेव कुच्छितेतर-इत्थीसविसेस मिहुणेसु॥ चू-इत्थीओ दुविहा- अदुगुंछिता दुगुंछिता य । तत्थ अदुगुंछिता बंभणी खत्तिया वेसि सुद्दी यादुगुंछिता संभोइयदुअक्खरियाओ, अहवा नडवरुडादियाओअसंभोइयइस्थिआओ। एताओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org