________________
१६४
निशीथ-छेदसूत्रम् -३-१६/१०६०
[भा.५३०३] जागरह नरा ! निन्छ, जागरमाणस्स वड्दती बुद्धी ।
जो सुवति न सो सुहितो, जो जग्गति सो सया सुहितो।। [भा.५३०४] सुवति सुवंतस्स सुयं, संकियखलियं भवे पमत्तस्स ।
जागरमाणस्स सुयं, थिरपरिचियप्पमत्तस्स ॥ घू. “सुवति"ति नश्यतीत्यर्थः । अहवा - निद्राप्रमत्तस्य सुत्तत्था संकिता भवंति खलंति वा, नो दरदरस्स आगच्छंति, संभरणेणआगच्छंति, नागच्छंति वेत्यर्थः । विगहादीहिंवा पमत्तस्स सुयं अथिरं भवति । [भा.५३०५] सुवइ य अजगरभूतो,सुयं पि से नासती अमयभूयं ।
होहिति गोणब्भूयो,सुयं पि नढे अमयभूये॥ चू-अयगरस्स किल महंती निद्दा भवति, जेन जहा निच्चिंतो सुवइ । किंचान्यत्[भा.५३०६] जागरिता धम्मीमं, आधम्मीणं च सुत्तगा सेया।
वच्छाहिवभगिणीए, अकहिंसु जिनो जयंतीए।। धू-वच्छजणवए कोसंबी नगरी, तस्स अहिवो संताणितो राया, तस्स भगिनी जयंती। तीए भगवं वद्धमाणो पुच्छिओ। धम्मियाणं किं सुत्तया, सेया? जागरिया सेया? भगवयावागरियं. "धम्मियाणंजागरियासेया, नो सुत्तया।अधम्मियाणंसुत्तयासेया, नोजागरिया।" "अकहिंसु" त्ति अतीते एवं कहियवान् ।। किं चान्यत्[भा.५३०७] नालस्सेण समं सोक्खं, न विज्जा सह निद्दया।
न देरग्गं ममत्तेणं, नारंभेण दयालुया ।। [भा.५३०८] तासेतूण अवहिते, अवेइएहि व गोसे साहेति ।
जाणते वि यतेनं, साहति न वण्ण-स्वेहिं॥ धू-अक्कंतियतेनेहिं सत्येणं तासेउं, अनक्कंतिएहिं वा अवेइएहिं य, एवं अन्नयरप्पगारेण हरिते, "गोसि" त्ति पचूसे सेज्जातरस्स कहेंति, जति वि ते नामगोएणं जाणंति तहावि तं न कहेंति, अकहिजंते वा जति पञ्चगिरा भवति तो कहेंति ।। “स उदग"त्ति सेजा गता।
इदानि उदगसमीवे सा भण्णइ[भा.५३०९] इति सउदगा तु एसा, उदगसमीवम्मि तिन्निमे भेदा।
एकेक चिट्ठणादी, आहारुचार-झाणादी ।। धू-जा सा उदगसमीवेतस्स तिन्नि भेदा, तेसुतिसुभेदेसु एक्कक्के चिट्ठणादिया किरियविसेसा करेज्ज ॥ ते य इमे तिन्नि भेदा[भा.५३१०] दगतीरचिट्ठणादी, जूवग आतावणा य बोधव्वा ।
लहुगोलहुगा लहुगा, तत्थ विआणादिणो दोसा ।। घू-चिट्ठणादिया दस विपदा एवं पदं ।जूवगं ति बितियं आयावणं तिततियं । चिट्ठणादि दस विउदगसमीवं करेंतस्स पत्तेयं मासलहुं । जूवगे वसहिं गेण्हतिङ्क आतवेति। जूवगं वा संकमेण गच्छति।तिसु वि ठाणेसु पत्तेयं आणादिया दोसा भवंति।
दगतीरंदगासन्नं दगमासंति वा एगहुँ । तस्स पमाणे इमे आएसा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org