________________
पीठिका - भा. ३२०]
१०३ चू. लहुओत्ति सुहुममुसावाते पच्छित्तं “लहुग' त्ति। बायरमुसाबाते पच्छित्तं दिसावहारे चउगुरुगा पायच्छित्तं । साहमितेणेवि चउगुरुगा चेव । अहवा साहमियतेणे अणवट्ठो। आदेसो नाम सुत्ताएसो, तेन अणवठ्ठप्पो भवति।
तं चइमं सुत्तं- "तओ अणवठ्ठप्पा पन्नत्ता तं जहा- साहमियाणं तेणं करेमाणे, अण्णहम्मियाणं तेणं करेमाणे, हत्थातालं दालं] दलेमाणे ।
तिण्हं ति तिविहो मुसावातो-जहन्नो मज्झिमो उक्कोसो । जत्थमासलहुं भवति स जहन्नो मुसावातो, जत्थ पारंचियं स उक्कोसो, सेसो मज्झिमो । एगतराए त्ति जति जहन्न मुसावातं पढमताए भासति, ततो पत्थारपसज्जगंकुज्जा ।अह उक्कोसं पढमता भासति, ततो वा पत्थारपसज्जणं कुज्जा । "प्रस्तारो" विस्तारः "प्रसजनं'' प्रसंगस्तदेकैकस्मिन्नारोपयेदित्यर्थः । अहवा "तिन्"ति दिसा खेत्तं, कोहाती सेसं पूर्ववत् ।
अहवा तिण्हं मासलहु, चउलहु, चउगुरुगं । एतेसिं एगतरातो पत्थारपसज्जम कुज्जा | केति पढंति चउण्हं एगतराए त्ति चउण्ह कोहादीणं एगतरेणावि मुसं वयमाणस्स पत्थारदोसो भवतीत्यर्थः । एसा मुसावायदप्पिया पडिसेवणा गताः । इयाणिं कप्पिया भण्णति[भा. ३२१) उड्डाहरक्खणट्ठा, संजमहेउं व बोहिके तेणे।
खेत्तंमि व पडिनीए, सेहे वा खेप्पलोए वा ॥ चू. उड्डाहरक्खणट्ठा मुसावातंभासति । संजमहेउं वा मुसावातं भासति । बोहियतेणेहिं वा गहितो मुसावातं भासति । पडिनीयखेत्ते वा मुसावातो भासियव्यो । सेहनिमित्तं मुसावातो भासिञ्जति । सेहस्स वा लोयनिमित्तं मुसावातो भासिज्जति॥
_ “उड्डाह-संजम-बोहिय-तेणा" एगगाहाए वकखाणेति[भा. ३२२] भुंजामो कमढगादिसु, मिगादि नवि पासे अहव तुसिणीए ।
बोहिगहणे दियाती, तेणेसु व एस सत्थो त्ति ॥ चू.जति धिज्जातियादयो पुच्छंति-तुब्भे कहं भुंजह? ताहे वतव्यं, भुंजामो कमढगादिसु "कमढग" नाम करोडगागारं अदंगेण कजति | आदि सद्दातो करोडगं चेव घेपति । एवं उड्डाहरक्खणट्ठा मुसावातो वत्तव्यो । “संजमहेउ"त्ति । जइ केइ लुद्धगादी पुच्छंति “कतो एत्थ भगवं ! दिट्ठा मिगादी' ? “आदि" सद्दातो सुअराती, ताहे दिढेसु वि वत्तव्यं - "न वि पासे" त्ति न दिट्ठ त्ति वुत्तं भवति।
"अहवा तुसिणीओ अच्छति । भणति वा-- न सुणेमि त्ति । एवं संजमहेउं मुसावातो। "बोहिय-पच्छद्धं । बोहिएसु वा गहितो भणाति “दियादि "त्ति अब्राह्मणोपि ब्राह्मणोऽहमिति ब्रवीति । तेणेसु वा गहितो भण्णति “एस सत्यो' त्ति ते चारे भणति नासह नासह त्ति धेप्पइ त्ति।
“खेत्तंमि विपडिनीते" प्रत्यनीकभावते क्षेत्रे इत्यर्थः । तं च खेत्तं[भा. ३२३] भिक्खुगमादि उवासग पुट्ठो दाणस्स नत्थि नासो ति।
एस समत्तो लोओ, सक्कोय ऽभिधारते छत्तं॥ चू.मिच्छुगा रत्तपडा, “आदि” सद्दातो परिब्वायगादि । तेहिं भावियंजखेत्तं तत्थ उवासगा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org