________________
निशीथ-छेदसूत्रम् -१
सो छलेण कहयति । इतरे पुण साहू जाणंति - जहा परिहारतवावण्मा अनेन दिट्ठा इति । तस्स छलाभिप्यायतो कहंतस्सेव मासलहुं पायच्छित्तं भवति । पुणो ते साहुणो परिहारिसाहू दरिसणोसुगा पुच्छंति - कत्थ ते दिट्ठा ? सो कहयति, उज्जाणे त्ति । एवं कहिंतस्स मासगुरुं । अदिट्ठदिट्ठेसु ति परिहारियदंसणोसुगा चलिया जाव न पासंति ताव तस्स कहिंतस्स चउलहुगा, "दिट्ठेसु" ओसन्नेसु कहंतस्स चउगुरुगा ॥ [भा. ३०९ ]
१००
छलहुगा य नियत्ते, आलोएंतंमि छगुरू होंति । परिहरमाणा वि कहं, अप्परिहारी भवे छेदो ।
चू. तेसु साहुसु नियत्तेसु कहंतस्स छलहुगा भवंति । ते साहवो इरियावहियं पडिक्कमिउं गुरुणो गमणागमणं आलोएंति भणंति य "उप्पासिया अनेन साहुणा" एवं तेसु आलोयंतेसु कहयंतस्स छगुरुगा भवंति । सो उत्तरं दाउमारद्धो पच्छद्धं । परिहरंती ति परिहारगा, ते परिहरमाणा वि कहं अपरिहारेगा । एवं उत्तरप्पयाणे च्छेदो भवति । ते साहवो भांति - किं ते परिहरंति जेण परिहारगा भण्णंति ? उच्यते
[भा. ३१०]
खाणुगमादी मूलं सव्वे तुभेगोऽहं तु अणवट्ठो ।
सव्वे चि बाहिरा, पवयणस्स तुब्भे तु पारंची ॥
चू. उड्डायति ट्ठयं कट्टं खाणुगं भण्णति, आदि सद्दातो कंटग-गड्डादि परिहरति । तेन ते परिहारगा भण्णंति । एवं उत्तरप्पयाणे मूलं भवति । ततो तेहि सव्वेगयणेहिं साहुहिं भण्णति - घिट्टोसि जो एवंग वि उत्तरं पयच्छसि ततो सो पडिभणति सव्वे तुब्भे सहिता एगवयणा, एगो हं तु असहाओ जिच्चामि नपुण परिफग्गुवयणं मे जंपियं । एं भणंतो अणवट्टो भवति । ज्ञानमदावलिप्तो वा स्यात् एवं ब्रवीति "सव्वे वि" पच्छद्धं । “सव्वे" असेसा, “बाहिरा" आज्ञा, "पवयणं" वालसंगं गणिपिडगं, तुब्भे "त्ति” निद्देसे, "तु" सद्दो भावमात्रावधारणे । एवं सव्वाहिक्खेवाओ पारंची भवति । परिहारिए त्ति गयं ॥ इदानिं मुहीओ ति
[ मा. ३११]
भणइ य दिट्ठ नियत्ते, आलोयामंते घोडगमुहीओ ।
किं मणुस्सा सव्वे, गो सव्वे बाहिं पवयणस्स ।।
चू. एगो साहू वियारभूमिं गओ । उज्जाणुद्देसे वडवाओ चरमाणीओ पासति । सो य पचागओ साहूण विम्हियमुहो कहयति सुणेह अओ ! जारिसयं म चोजं दिनं । तेहिं भण्णति - किमपुव्वं तुमे दिनं । सो भणति घोडगमुहीओ मे इत्थिआओ दिट्ठाओ । ते उजुसभावा "अणलियवाइणो त्ति साहू" साहुणो पत्तिया ।
जहा परिहारे तहा इहावि असेसं दट्ठव्वं । नवरं अक्खरत्थो भण्णति । भणति घोडगगृहीओ दिट्ठा इति । साहुहिं पुच्छिओ, कत्थ? “उज्जाणसमीवे" त्ति बितिय - वयणं । साहवो दट्ठव्वाभिप्पाई वयंति ति ततियवयणं । “दिनंति वडवाओ " चउत्थं । “पडिणियत्ता" इति पंचमं । “गुरुण आलोएंति पवंचियामो” छ । सहोढा पच्चत्तरपयाणं " आमंति घोडगमुहीओ जेण दीहं मुहं अहो मुहंच अश्वतुल्य एवेत्यर्थः ? " सत्तमं पदं । साहुहिं भण्णति "कहं ता इत्थिआओ” सो पडिभणाति 'किं खाइंति ? मणुस्सा" अट्ठमं पदं । "सव्वे तुब्भे अहं एगो" नवमं पदं । “सव्वे बाहिरा पवयणस्स” दसमं पदं ॥ एतेसु दससु जहासंखेणिमं पायच्छित्तं-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org