________________
उद्देशकः १५, मूलं-१००२, [भा. ५०७६]
१२३
[मा.५०७६] असति समणाण चोदग! जातित-निमंतवत्य तध चेव।
जायंति थेरि असती, विमिस्सिगा मोत्तिमे ठाणे॥ चू- हे चोदक ! समणाणं असती थेरियाओ वत्ये जायंति, निमंतणवत्थं वा गेण्हंति, जहा साधूतहा ताओ वि। थेरीणं असती तरुणि वतिमिस्साओ जायंति, इमे ठाणे मोत्तुं। [भा.५०७७] कावालिए य भिक्खू,सुतिवादी कुब्बि ए य वेसित्थी।
वाणियग तरुण संसह मेहुले (णे) भोतए चेव ॥ [भा.५०७८] माता पिता य भगिनी, भाउग संबंधिए य तह सण्णी।
भावितकुलेसु गहणं, असति पडिलोमजयणाए। धू-चउरो दारे एक्कगाहाए वक्खाणेति[भा.५०७९] अट्ठी विज्जा कुच्छिय, भिक्खू निरुद्धा तु लज्जतेऽनत्थ ।
एवंदगसोरि कुच्चिय, सुइ त्ति य बंभचारित्ता ।। धू- “अहि"त्ति-हड्डसरक्खा ते विजाते मंतेण वा अभिओगेज्जा, अन्नं च ते जुगुंछिता । भिक्खुओ निरुद्धा, दुवक्खरिआदिसुगच्छमाणा लजंति, अन्नंचते विपरिनामंति।सुती दगसूगरिया। कुचंहरा कुची (कुव्वंहरा कुव्वी)। एते विएवं भाणियव्वाजहाभिक्खू । ते विदगसोगरिया कुचीय भण्णंति - जम्हा एयाओ बंभचारिणीओ अप्रसवा य तम्हा सुदियाओ य॥
वेसित्थि मेहुले (णे) एते दो दारे एक्कगाहाए वखाणेति[भा.५०८०] अन्नट्ठवणट्ठ जुण्णा, अभियोगे जा व रूविणिं गणिया।
भोइय चोरिय दिन्नं, दटुं समणीसु उड्डाहो ॥ धू-जुण्णा वेसित्थी, अप्पणाअसत्ता विठवेत्तुंरूववइंसमणिंदटुंअभियोगेज्जा, गणियाठाणे पट्टवेजा । मेहुलो (णो) माउलपुत्तो, तेन य अप्पणो भारियाए चोरिएण वत्थं दिन्नं, तं समणीए पाउअंदटुं, सा से भोतिया उड्डाहं करेजा, “एसा मे घरभंगं करेति" ।
वणिय तरुण संसहि भोतिगो य चउरो दारे एगगाहाए वक्खाणेति[भा.५०८१] देसिय वाणिय लोभा, सई दिन्नेणं चिरंच होहित्ति।
तरुणुब्बामग भोयग, संका आतोभयसमुत्था॥ धू- देसिओ वणिओ चिंतेति - एक्कवार दिन्नेण दानेनचिरं मे होहिइत्ति अनुबंधिज्जा । उक्कडमोहत्तणतो तरुणो । संसट्टो पुव्वमुब्भामगो । भोयगो भत्तारो । एतेसिं हत्थाओ घेप्पंति संकादिगा य दोसा पसज्जंति । अप्पणो तस्सवा उभयस्स वा पुणरवि खोभा अनुबंधो भवेना ॥
सेसदारा एक्कगाहाए वक्खाणेति[भा.५०८२] दाहामो णं कस्स यि, नियमा सो होहिती सहाओ णे।
सण्णी वि संजयाणं, दाहिति इति विप्परीनामो । धू- मायादिया य सयणा चिंतेंति - एयं उन्निक्खमावेत्ता कस्स ति दाहामो, सो अम्हं इहलोगसहातो भविस्सति । सण्णी वि विप्परिणामित्ता उन्निक्खमावेति । एस मे धम्मसहाती होहिति, अन्नं च मे घरसवंत्ती संजयाणं भत्तादि दाहिति, ममं वा देंतस्स विग्घंन काहिति, ॥ एते ठाणे वज्जेत्ता जाणि संजतीसु वत्थादिग्गहणे भाविताणि कुलाणि तेसु गिण्हति । भावितकुलाणं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org