________________
१२२
निशीथ-छेदसूत्रम् -३-१५/१००२
एतेण सह अनायारं सेवइत्ति संकाए चउगुरु, निस्संकित मूलं ॥
"पसज्जणा जाव चरिमपदं" ति अस्य व्याख्या[भा.५०७१] पुरिसेहिं तो वत्थं, गेण्हती दिस्स संकमादीया।
ओभासणा चउत्थे, पडिसिद्धे करेज उड्डाहं॥ धू-मेहुणढे संकितेका, भोतियाते कहिते पुँ घाडियस्सर्फ़ नाईणं कधितेछेदो, आरक्खिएण सुए मूलं । सेट्टि सत्यवाह-पुरोहितेहं सुते अणवठ्ठप्पो । अमञ्चरायादीहिं सुते पारंचियं । सो वा गिहत्थो वत्थाणिं दाउं चउत्थं ओभासेज्ज । पडिसिद्धे उड्डाहं करेज, एसा मे वत्थे घेत्तुं वुत्तं न करेति ।। किं चान्यत्[भा.५०७२] लोभे य आभियोगे, विराधना पट्टएण दिलुतो।
दायव्व गणधरेणं, तं पिपरिक्खित्तु जयणाए।। [भा.५०७३] पगती पेलवसत्ता, लोभिजति जेण तेन वा इत्थी।
अविय हु मोहो दिप्पति, तासिं सइरं सरीरेसुं। खू- “पगइ"त्ति सभावो । स्वभावेन च इत्थी अल्पसत्वा भवति, सा य अप्पसत्तत्तणओ जेणवा तेन वा वस्थमादिणा अप्पेणावि लोभिजति, दानलोभिया य अकझं पि करेति । अविय ताओ बहुमोहाओ। तेसिंच पुरिसेहिं सह संलावंकरेंतीणं दानं च गेण्हंतीणं पुरिससंपकातो मोहो दिप्पइ, सइरं सरीरेसु अभिओगो इति कोइ उरालसरीरं संजतिं दिस्स अभिओएज्जा, अभिओइत्ताचरित्तविराधनं करेज्जा ॥ एत्थ पट्टएण दिलुतो कजति[भा.५०७४] वीयरग समीवाराम सरक्खे पुप्फदाण पट्ट गया।
निसि वेल दारपिट्टण, पुछा गामेण निच्छुभण ॥ धू-एगत्थ गामे "वियरगो"त्ति कूविया, साय आरामसमीवे । ततो य इत्थिजणो पाणियं वहइ।तम्मिआरामे एक्को सरक्खो। सो कूवियातडे उरालं अविरइयंदटुंतीए विज्ञाभिमंतिताणि पुष्पाणि देति । तीए य घरं गतुं निस्सापट्टए तानि कुसुमानि ठवियाणि । ततो ते पुप्फा पट्टयं आविसिउँ निसिं अद्धरत्तवलाए घरदारं पिट्टति । ततो अगारी निग्गओ, पेच्छति पट्टगं सपुष्फं। तेन अगारी पुच्छिता किमेयं ति । तीए सब्मावो कहिओ, तेन वि गामस्स कहिय, गामेण सो सरक्खो निच्छूढो ।। जम्हा एते दोसा तम्हा निग्गंथीहिं न घेत्तव्वा वत्था अप्पणा गिहत्थेहितो। तासिं गणधरेण दायव्वं परिक्खितता, इमेण विहिणा[भा.५०७५] सत्त दिवसे ठवेत्ता, थेरपरिच्छाऽपरिच्छमे गुरुगा।
देति गणी गणिणीए, गुरुग सयंदाण अट्ठाणे ॥ धू-संजतिपाउग्गं उवहिं उप्पाएत्ता सत्त दिवसे परिवसावेइ।ताहे कप्पंकातूणंथेरो थेरी वा धम्मसही वा पाउणाविज्जति । जइनस्थि विगारो सुंदरं, एवं अपरिक्खित्ताजतिदेइ तोचतुगुरुग। एवं परिखिए "गणि" त्ति आयरिओ, सो गणिणीए देइ, सा गणिणी तासिं देति, पुवुत्तेण विधिना । अथ अप्पणा देति तो चउगुरुगं । काई मंदधम्मा भणेजा - “एतीए चोक्खतरं दिन्नं, एसा से इट्ठा जोव्वणट्ठा य।" एवं अट्ठाणे ठविक्षति, तम्हा न अप्पणा दायव्वं, पवित्तिनीए अप्पेयव्वं ॥चोदकाह - “यद्येवं सूत्रस्य नैरर्थक्यं प्रसज्यते" ।आयरिओ आह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org