________________
१२४
निशीथ-छेदसूत्रम् -३-१५/१००२ असति पडिसिद्धठाणेसु सण्णिमादी काउं परिलोमं गेण्हेज्जा, इमाए जयणाए[भा.५०८३] मग्गंति थेरियाओ, लद्धं पि यथेरिया परिच्छंति।
___सुद्धस्स होइ धरणं, असुद्ध छेत्तुं परिठ्ठवणा ।। धू-चीरुप्पादणविनिग्गताणं पढमवत्थे इमं निमित्तं गेण्हेजा[भा.५०८५] जंपुण पढ़मं वत्यं, चतुकोमा तस्स होंति लाभाए।
वितिरिचंडता मज्झे, य गरहिता चतुगुरू आणा ।। धू- पुब्बद्धं कंठं । तिरिच्छं जे दो अतिल्ला विभागा मज्झो य जो विभागो एए, तिन्नि वि अप्पसत्था।एतेसु आयविराधन त्ति काउंचउगुरुगं भवति। जे यदो पासंत-दसंत-मज्झविभागा एते वि पसत्था चेव ॥ [भा.५०८६] नव भागकए वत्थे, चतुसु वि कोणेसु वत्थस्स ।
लाभो विनासमण्णे, अंते मज्झेसु जाणाहि ।। धू-पडविभागेण नव भागे कतेवत्थे कोणविभागेसु चउसु, तम्मज्झेसु य दोसु, एतेसु छसु अंतविभागेसु लाभो भवति । “विनासमण्णे'त्ति अन्ने मज्झिल्ला तिन्नि विभागा तेसु विनासं जाणाहि ॥ एतेसु विभागेसु इमं द8 निमित्तमादिसेज्जा[भा.५०८७] अंजन-खंजन-कद्दमलित्ते, मूसगभक्खिय अग्गिविदड्डे ।
तुण्णित कुट्टिय पज्जवलीढे, होति विवागो सुभो असुभो। धू- कुट्टियं पत्थरादिणा, उद्दीढं पज्जवलीढं परिभुजमाणं वा खुसियं सुभेसु विभागेसु सुभो विपाको भवति, असुभेसु असुभो।। तेसु नवविभागेसुइमे सामी[भा.५०८८] चतुरो य दिब्विया भागा, दोन्नि भागा य मानुसा।
आसुरा य दुवे भागा, मझे वत्थस्स रक्खसो।। घू-कोणभागाचउरो दिविता, तेसिंचेवदसंत-पासंत-मज्झगदो भागा माणुसा, सव्वमज्झे जो सो रक्खसो, सेसा दो आसुरा ।। एतेसु विभागेसु इमं फलं[मा.५०८९] दिव्वेसु उत्तमो लाभो, मानुसेसु य मज्झिमो ।
आसुरेसुय गेलण्णं, मज्झे मरणमाइसे॥ [मा.५०९०] जं किं चि भवे वत्थं, पमाणवं सम रुचिं थिरं निद्धं ।
परदोसे निरुवहतं, तारिसयं खु भवे धन्नं ।। धू-पमाणतो न हीणं नातिरित्तं सुत्तेण समं अकोणगंवा कोणेहिं समं । अहवा - प्रमाणतो समं प्रमाणयुक्तमित्यर्थः । रुइकारगं रुई, थिरंति दढं, निद्धं सतेयं जं रुक्खं न भवइ, परदोसा खंजणादिया।अधवा-परदोसा दायगदोसा, तेहिं विवज्जितं, “धण्णं" तिसलखउणंलक्खणजुत्तं नाणादीणि आवहति । विवरीते विवज्जतो। तेन लक्खणजुत्तं वत्थं इच्छिज्जइ ।।
मू. (१००३) जेभिक्खू विभूसावडियाए अप्पणो पादे आमजेज वा पमजजेज वा आमजंतं वा पमजंतं वा सातिजति ।।
मू (१००४) जे भिक्खू विभूसावडियाए अप्पणो पादे संबाहेज्जा वा पलिमद्देज वा संबाहेंतं वा पलिमद्दत वा सातिजति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org