________________
११८
निशीथ-छेदसूत्रम् -३- १५/१००२ ताहे साहुणो दाएंति, "इमं कि फेडिहि" त्ति भगति । आह “ननु तं अधिकरणं भण्णति?" उच्यते-योवतरो सो दोसो, अधिकतरा सेहुवादाने दोसा। सो सेहोतंघेत्तुं उप्पव्वएजा, गिहत्था वा उड्डाहं करेज्जा - “पोत्तेण समं मम हडं हिरन्नादी।" जम्हा एवमादी दोसा तम्हा साहेजा ।। [भा.५०४९] एवं तु गविढेसुं, आयरिया देंति जस्स जं नथि।
समभाएसु कएसु व, जह रातिनिया भवे बितिओ॥ खू-एतेन विधिना गवेषितासु उप्पन्नेसु आगता गुरूण अप्पिणंति, ताहे ते गुरू जं जस्स नत्थि वत्यंतंतस्स साधुस्स देंति । एत एक्को पगारो।अधवा-जावतिताण ते दिजिउकामा वत्था तावतियभाए समे कजंति, ताहे जहारातिनियाए गेण्हति । एस बितिओ पगारो ।। [भा.५०५०] एवंजायणवत्थं, भणियं एत्तो णिमंतणं वोच्छं।
पुच्छादुगपरिसुद्धं, पुणरवि पुच्छिज्जिमो तु विही ॥ धू-निमंतणावत्थं पि “कस्सेतं" "किं वासि"ति एताहिं दोहिं पुच्छाहिं जाहे परिसुद्धं ताहे पुणरविततियपुच्छाए पुच्छियब्वं, तस्स निमंतणावत्थस्स एस विही वक्खमाणो ।। [भा.५०५१] विउसग्गजोग संघाडए य भोतियकुले तिविहपुच्छा।
कस्स इमं? किं च इमं?, कस्स व कज्जे? लहुग आणा ।। चू-काउस्सग्गं काउं संदिसावेति, तहत्ति भणितो जस्स य जोगे कते संघाडएण निग्गतो, किंचअद्धप्पहेणं, “भोतितो"त्तिगामसामी, दंडियकुलं वा पविठ्ठो, तत्य एक्काए इस्सरीए महता संभमेण भत्तपानेणं पडिलाभेत्ता वत्थेणं णिमंतिओ, तत्थ इमंतिविधंपुच्छं पयुंजति-कस्स इमं? (किं च इमं?) कस्स व कज्जे दलयसि? एत्य दो पुच्छाओ पुव्वभणियाओ, एतासु दोसुपुच्छासु जया परिसुद्धं भवति तदा इमा अब्महिता पुच्छा- “केणकज्जेण दलयसि?" त्ति । जइ एवंतंन पुच्छति तो चउलहुगा, आणादिया य दो सा ॥ इमेय अन्ने दोसा[भा.५०५२] मिच्छत्त सोच्च संका, विराधना भोतिते तहि गते वा।
चउत्यं व वेंटलं वा, वेंटलदानं च ववहारो॥ -अत्थसंगह गाहा । एसा “मिच्छत्त" अस्य व्याख्या[भा.५०५३] मिच्छत्तं गच्छेज्जा, दिजंतं ददु भोयओ तीसे।
वोच्छेद पदोसं वा, एगमनेगाण सो कुजा ॥ घू-तंवत्थंदिजंतं दटु “भोअगो"त्ति-तीसे भत्तारो सोमिच्छत्तं गच्छेज्जा, तस्सेगस्सअनेगाण वा साहूण वोच्छेदं करेज्जा, पदोसं वा गच्छेज्जा, आउसेज्ज वा ताडे (ले)ज्ज वा उड्डाहं वा करेजा।
“सो वा संका" अस्य व्याख्या[भा.५०५४] वत्थम्मि नीणितम्मी, किं देसि अपुच्छिऊण जति गेण्हे ।
अन्नेसि भोयकस्स व, संका घडिता नु किं पुट्विं ॥ पू-भोइणीएवत्थं नीणियं, “किं देसि"त्तिकेणवकजेणमज्ञयंदलयसि"त्तिएवं अपुछियं जति गेण्हंति, तस्स भोतगोत्ति भत्ता, तस्स संका जाता, अन्नेसु वा सासुससुरदेवरादियाण य संका जाता "नूनं एतेपुवघडिया जेण तुहिका दाणगहणं करेति, एसा मेहुणहिता होउंदलाति, एसा एतेण सह संपलग्गा" अहवा - संकेज - “किं वेंटलट्ठिता होउं दलाति' ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org