________________
उद्देशक : १५, मूलं-१००२, [भा. ५०१५]
१११ निवेदेति, जहा - "अञ्जो! अमुगस्स साधुस्स अमुगं वत्थं नत्थि"। अधि नस्थि अभिग्गहिता तो सो चेव साधूभण्णति- "तुमं अप्पणो वत्थ उप्पादेहि।" अह सो असत्तो उप्पाएरंतो अन्नो जो साधू सत्तो आयरिया तं वावारेंति, जहा- “अमुगं चत्यं मग्गह" ति ।। जो सो अभिग्गहितो, जो वा सो वावारितो, ते काए विधीए उप्पादेति ? उच्यते[भा.५०१६] भिक्खं चिय हिंडंता, उप्पाए असति बितिय-पढमासु ।
एवं पि अलब्मंते, संघाडेक्क्क वावारे ॥ घू-सुत्तपोरिसिं अस्थपोरिसिंच करेत्ताभिक्खंचेव हिंडित्ता उप्पादेंति। "असति" तिजति भिक्खं हिंडता न लभंति,ता "बितिय"त्ति अत्थपोरिसीवजेत्ता बितियाए विपोरिसीएमगंति। तह वि असतीते "पढमाए"त्ति सुत्तपोरिसीए सुत्तं वजेत्ता मग्गंति । जति एवं पिन लब्भति ताहे एक्कक्क संघाडयं आयरिया वावारिति-"अज्जो ! तुमंचभिक्खंचेव हिंडता वत्थाणं जोगं करेज्जह", ताहे ते विमग्गंति ॥ [भा.५०१७] एवं तु अलब्भंते, मोत्तूण गणिं तु सेसगा हिंडे ।
गुरुगमणम्मि गुरुगा, उभावण-ऽभिजोग सेहहिला य ।। चू-तहविअलब्भंते बहूणिवा वत्थाणि उप्पाएयव्वामि वृंद-साध्यानि च कार्याणीति कृत्वा, ताहे पिंडएणं सब्वे उडेति, “गणे"त्ति आयरिओ, तं मोत्तूणं । आयरिया जति पुण अप्पणो हिंडति तो चउगुरुगा, ओभावणदोसा- "आयरिओ होतओअप्पणा हिंडंति, नूनंएयस्सआयरियत्तं पिएरिसं चेव जो चीराणं पिन धाति।" कमनिजस्वंवा दटुंकाइ इत्थी अभिओगेज्जा, ओभासिए वा अनिच्छमाणे विसं देज्ज गरं वा ।अधवा - सेहा हीलेज आयरियाणं हिंडते अलद्धे सेहा भणेजा - "आयरियाणं दिडं माहपं लद्धी वा ।" जम्हा एते दोसा तम्हा आयरिओ न हिंडावेयव्यो । तं मोत्तूणं जे अन्ने सेसा तेहिं हिंडियध्वं ॥ ते पुण इमेरिसा होज्जा[मा.५०१८] सव्वो वा गीयत्था, मीसा वजहन्ने एगो।
एक्कस्स वि असतीए, करेंति ते कप्पियं एकं ।। खू-ते पुण सब्बे गीयत्था । अहवा - अद्धा अगीता, अद्धा गीता । अधवा - एको गीयत्यो, सेसा सव्वे अगीयत्था । अहवा -आयरियं मोत्तुं सेसा सब्वे अगीयस्था, ताहे एक्कं कप्पियं करेंति जो तेसिं अगीया मज्झे वाग्मी घृष्टतरः लब्धिसंपन्नः,एयस्स आयरिया वत्थेसणं उस्सग्गाववादेण कहिंति ।। तेसिं उवओगकरणे इमा विधी[भा.५०१९] आवास-सोहि अखलंत समग उस्सग्ग डंडग न भूमी।
पुच्छा देवत लंभे, न किं पमाणं धुवं वा वि (दाहि ॥ खू-तेहिं साहूहिं अनागयं चेव काइयसण्णाओ अणक्खेयव्वा मा चीरुप्पादणगताणं होज्ज त्ति, एसा आवासगसोधी । उठेंतेहिं उद्देति य, जोगं करेंतेहिं न खलियब्बं नावि पक्खलियव्वं । अहवा-अपक्खलियंअविकूडं तेहिं उट्टेयव्वं, सब्बेहि यसमं उठ्ठियव्वं, न अन्ने उहिताअच्छति। अहवा - समयं चेव उस्सग्गं करेति । “उस्सग्गो" उवओगकाउस्सगो, सो य अवस्सं कायब्वो, तं करेंतेहिं भूमीए डंडगो न पइट्टवेयचो, भूमी य न छिवियव्वा डंडएणं जाव पढमलाभो लद्धो, ततो परेणं इच्छा, अन्ने जाव पडियागय त्ति । एत्थ जं किं चि वितहं करेंति तं करेंतस्स सव्वस्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org